Rig Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः । इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ ७.०४९.०१ ॥
samudrajyeṣṭhāḥ salilasya madhyātpunānā yantyaniviśamānāḥ | indro yā vajrī vṛṣabho rarāda tā āpo devīriha māmavantu || 7.049.01 ||

Mandala : 7

Sukta : 49

Suktam :   1



या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः । स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ ७.०४९.०२ ॥
yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṃjāḥ | samudrārthā yāḥ śucayaḥ pāvakāstā āpo devīriha māmavantu || 7.049.02 ||

Mandala : 7

Sukta : 49

Suktam :   2



यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ ७.०४९.०३ ॥
yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañjanānām | madhuścutaḥ śucayo yāḥ pāvakāstā āpo devīriha māmavantu || 7.049.03 ||

Mandala : 7

Sukta : 49

Suktam :   3



यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मद॑न्ति । वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ ७.०४९.०४ ॥
yāsu rājā varuṇo yāsu somo viśve devā yāsūrjaṃ madanti | vaiśvānaro yāsvagniḥ praviṣṭastā āpo devīriha māmavantu || 7.049.04 ||

Mandala : 7

Sukta : 49

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In