प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः । यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥ ७.००५.०१ ॥
prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ | yo viśveṣāmamṛtānāmupasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ || 7.005.01 ||
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू॑नां वृष॒भः स्तिया॑नाम् । स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥ ७.००५.०२ ॥
pṛṣṭo divi dhāyyagniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabhaḥ stiyānām | sa mānuṣīrabhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa || 7.005.02 ||
त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि । वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥ ७.००५.०३ ॥
tvadbhiyā viśa āyannasiknīrasamanā jahatīrbhojanāni | vaiśvānara pūrave śośucānaḥ puro yadagne darayannadīdeḥ || 7.005.03 ||
तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त । त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥ ७.००५.०४ ॥
tava tridhātu pṛthivī uta dyaurvaiśvānara vratamagne sacanta | tvaṃ bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ || 7.005.04 ||
त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताचीः॑ । पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्ना॑म् ॥ ७.००५.०५ ॥
tvāmagne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ | patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaramuṣasāṃ ketumahnām || 7.005.05 ||
त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षन्त॑ । त्वं दस्यू॒ँरोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥ ७.००५.०६ ॥
tve asuryaṃ1 vasavo nyṛṇvankratuṃ hi te mitramaho juṣanta | tvaṃ dasyūँrokaso agna āja uru jyotirjanayannāryāya || 7.005.06 ||
स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः । त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥ ७.००५.०७ ॥
sa jāyamānaḥ parame vyomanvāyurna pāthaḥ pari pāsi sadyaḥ | tvaṃ bhuvanā janayannabhi krannapatyāya jātavedo daśasyan || 7.005.07 ||
ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः । यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥ ७.००५.०८ ॥
tāmagne asme iṣamerayasva vaiśvānara dyumatīṃ jātavedaḥ | yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya || 7.005.08 ||
तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व । वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥ ७.००५.०९ ॥
taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva | vaiśvānara mahi naḥ śarma yaccha rudrebhiragne vasubhiḥ sajoṣāḥ || 7.005.09 ||