Rig Veda

Mandala 50

Sukta 50


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् । अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥ ७.०५०.०१ ॥
ā māṃ mitrāvaruṇeha rakṣataṃ kulāyayadviśvayanmā na ā gan | ajakāvaṃ durdṛśīkaṃ tiro dadhe mā māṃ padyena rapasā vidattsaruḥ || 7.050.01 ||

Mandala : 7

Sukta : 50

Suktam :   1



यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् । अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥ ७.०५०.०२ ॥
yadvijāmanparuṣi vandanaṃ bhuvadaṣṭhīvantau pari kulphau ca dehat | agniṣṭacchocannapa bādhatāmito mā māṃ padyena rapasā vidattsaruḥ || 7.050.02 ||

Mandala : 7

Sukta : 50

Suktam :   2



यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षम् । विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥ ७.०५०.०३ ॥
yacchalmalau bhavati yannadīṣu yadoṣadhībhyaḥ pari jāyate viṣam | viśve devā niritastatsuvantu mā māṃ padyena rapasā vidattsaruḥ || 7.050.03 ||

Mandala : 7

Sukta : 50

Suktam :   3



याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु ॥ ७.०५०.०४ ॥
yāḥ pravato nivata udvata udanvatīranudakāśca yāḥ | tā asmabhyaṃ payasā pinvamānāḥ śivā devīraśipadā bhavantu sarvā nadyo aśimidā bhavantu || 7.050.04 ||

Mandala : 7

Sukta : 50

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In