Rig Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥ ७.०५१.०१ ॥
ādityānāmavasā nūtanena sakṣīmahi śarmaṇā śaṃtamena | anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ || 7.051.01 ||

Mandala : 7

Sukta : 51

Suktam :   1



आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः । अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॒पाः पिब॑न्तु॒ सोम॒मव॑से नो अ॒द्य ॥ ७.०५१.०२ ॥
ādityāso aditirmādayantāṃ mitro aryamā varuṇo rajiṣṭhāḥ | asmākaṃ santu bhuvanasya gopāḥ pibantu somamavase no adya || 7.051.02 ||

Mandala : 7

Sukta : 51

Suktam :   2



आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ । इन्द्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०५१.०३ ॥
ādityā viśve marutaśca viśve devāśca viśva ṛbhavaśca viśve | indro agniraśvinā tuṣṭuvānā yūyaṃ pāta svastibhiḥ sadā naḥ || 7.051.03 ||

Mandala : 7

Sukta : 51

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In