Rig Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा । सने॑म मित्रावरुणा॒ सन॑न्तो॒ भवे॑म द्यावापृथिवी॒ भव॑न्तः ॥ ७.०५२.०१ ॥
ādityāso aditayaḥ syāma pūrdevatrā vasavo martyatrā | sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ || 7.052.01 ||

Mandala : 7

Sukta : 52

Suktam :   1



मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः । मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥ ७.०५२.०२ ॥
mitrastanno varuṇo māmahanta śarma tokāya tanayāya gopāḥ | mā vo bhujemānyajātameno mā tatkarma vasavo yaccayadhve || 7.052.02 ||

Mandala : 7

Sukta : 52

Suktam :   2



तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः । पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषन्त ॥ ७.०५२.०३ ॥
turaṇyavo'ṅgiraso nakṣanta ratnaṃ devasya savituriyānāḥ | pitā ca tanno mahānyajatro viśve devāḥ samanaso juṣanta || 7.052.03 ||

Mandala : 7

Sukta : 52

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In