Rig Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे । ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥ ७.०५३.०१ ॥
pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īळ्e bṛhatī yajatre | te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre || 7.053.01 ||

Mandala : 7

Sukta : 53

Suktam :   1



प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ । आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥ ७.०५३.०२ ॥
pra pūrvaje pitarā navyasībhirgīrbhiḥ kṛṇudhvaṃ sadane ṛtasya | ā no dyāvāpṛthivī daivyena janena yātaṃ mahi vāṃ varūtham || 7.053.02 ||

Mandala : 7

Sukta : 53

Suktam :   2



उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ । अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०५३.०३ ॥
uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse | asme dhattaṃ yadasadaskṛdhoyu yūyaṃ pāta svastibhiḥ sadā naḥ || 7.053.03 ||

Mandala : 7

Sukta : 53

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In