| |
|

This overlay will guide you through the buttons:

वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ७.०५४.०१ ॥
vāstoṣpate prati jānīhyasmānsvāveśo anamīvo bhavā naḥ | yattvemahe prati tanno juṣasva śaṃ no bhava dvipade śaṃ catuṣpade || 7.054.01 ||
वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे॑भिरिन्दो । अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥ ७.०५४.०२ ॥
vāstoṣpate prataraṇo na edhi gayasphāno gobhiraśvebhirindo | ajarāsaste sakhye syāma piteva putrānprati no juṣasva || 7.054.02 ||
वास्तो॑ष्पते श॒ग्मया॑ सं॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ । पा॒हि क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०५४.०३ ॥
vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā | pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ || 7.054.03 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In