Rig Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् । सखा॑ सु॒शेव॑ एधि नः ॥ ७.०५५.०१ ॥
amīvahā vāstoṣpate viśvā rūpāṇyāviśan | sakhā suśeva edhi naḥ || 7.055.01 ||

Mandala : 7

Sukta : 55

Suktam :   1



यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से । वी॑व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥ ७.०५५.०२ ॥
yadarjuna sārameya dataḥ piśaṅga yacchase | vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa || 7.055.02 ||

Mandala : 7

Sukta : 55

Suktam :   2



स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर । स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥ ७.०५५.०३ ॥
stenaṃ rāya sārameya taskaraṃ vā punaḥsara | stotṝnindrasya rāyasi kimasmānducchunāyase ni ṣu svapa || 7.055.03 ||

Mandala : 7

Sukta : 55

Suktam :   3



त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः । स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥ ७.०५५.०४ ॥
tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ | stotṝnindrasya rāyasi kimasmānducchunāyase ni ṣu svapa || 7.055.04 ||

Mandala : 7

Sukta : 55

Suktam :   4



सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ । स॒सन्तु॒ सर्वे॑ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ॥ ७.०५५.०५ ॥
sastu mātā sastu pitā sastu śvā sastu viśpatiḥ | sasantu sarve jñātayaḥ sastvayamabhito janaḥ || 7.055.05 ||

Mandala : 7

Sukta : 55

Suktam :   5



य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ । तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥ ७.०५५.०६ ॥
ya āste yaśca carati yaśca paśyati no janaḥ | teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā || 7.055.06 ||

Mandala : 7

Sukta : 55

Suktam :   6



स॒हस्र॑श‍ृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्स्वापयामसि ॥ ७.०५५.०७ ॥
sahasraśa‍्ṛṅgo vṛṣabho yaḥ samudrādudācarat | tenā sahasyenā vayaṃ ni janānsvāpayāmasi || 7.055.07 ||

Mandala : 7

Sukta : 55

Suktam :   7



प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः । स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वाः॑ स्वापयामसि ॥ ७.०५५.०८ ॥
proṣṭheśayā vahyeśayā nārīryāstalpaśīvarīḥ | striyo yāḥ puṇyagandhāstāḥ sarvāḥ svāpayāmasi || 7.055.08 ||

Mandala : 7

Sukta : 55

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In