क ईं॒ व्य॑क्ता॒ नरः॒ सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वाः॑ ॥ ७.०५६.०१ ॥
ka īṃ vyaktā naraḥ sanīळ्ā rudrasya maryā adha svaśvāḥ || 7.056.01 ||
नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र॑म् ॥ ७.०५६.०२ ॥
nakirhyeṣāṃ janūṃṣi veda te aṅga vidre mitho janitram || 7.056.02 ||
अ॒भि स्व॒पूभि॑र्मि॒थो व॑पन्त॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ॥ ७.०५६.०३ ॥
abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran || 7.056.03 ||
ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो॑ म॒ही ज॒भार॑ ॥ ७.०५६.०४ ॥
etāni dhīro niṇyā ciketa pṛśniryadūdho mahī jabhāra || 7.056.04 ||
सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सह॑न्ती॒ पुष्य॑न्ती नृ॒म्णम् ॥ ७.०५६.०५ ॥
sā viṭ suvīrā marudbhirastu sanātsahantī puṣyantī nṛmṇam || 7.056.05 ||
यामं॒ येष्ठाः॑ शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒ ओजो॑भिरु॒ग्राः ॥ ७.०५६.०६ ॥
yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhirugrāḥ || 7.056.06 ||
उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥ ७.०५६.०७ ॥
ugraṃ va ojaḥ sthirā śavāṃsyadhā marudbhirgaṇastuviṣmān || 7.056.07 ||
शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां॑सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ॥ ७.०५६.०८ ॥
śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunirmuniriva śardhasya dhṛṣṇoḥ || 7.056.08 ||
सने॑म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो॑ दुर्म॒तिरि॒ह प्रण॑ङ्नः ॥ ७.०५६.०९ ॥
sanemyasmadyuyota didyuṃ mā vo durmatiriha praṇaṅnaḥ || 7.056.09 ||
प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥ ७.०५६.१० ॥
priyā vo nāma huve turāṇāmā yattṛpanmaruto vāvaśānāḥ || 7.056.10 ||
स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्व१॒ः॑ शुम्भ॑मानाः ॥ ७.०५६.११ ॥
svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanva1ḥ śumbhamānāḥ || 7.056.11 ||
शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ॥ ७.०५६.१२ ॥
śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomyadhvaraṃ śucibhyaḥ | ṛtena satyamṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ || 7.056.12 ||
अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्ष॑स्सु रु॒क्मा उ॑पशिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥ ७.०५६.१३ ॥
aṃseṣvā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ | vi vidyuto na vṛṣṭibhī rucānā anu svadhāmāyudhairyacchamānāḥ || 7.056.13 ||
प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वम् । स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वम् ॥ ७.०५६.१४ ॥
pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavastiradhvam | sahasriyaṃ damyaṃ bhāgametaṃ gṛhamedhīyaṃ maruto juṣadhvam || 7.056.14 ||
यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी॑मन् । म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा॑वा ॥ ७.०५६.१५ ॥
yadi stutasya maruto adhīthetthā viprasya vājino havīman | makṣū rāyaḥ suvīryasya dāta nū cidyamanya ādabhadarāvā || 7.056.15 ||
अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ । ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ॥ ७.०५६.१६ ॥
atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ | te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīळ्inaḥ payodhāḥ || 7.056.16 ||
द॒श॒स्यन्तो॑ नो म॒रुतो॑ मृळन्तु वरिव॒स्यन्तो॒ रोद॑सी सु॒मेके॑ । आ॒रे गो॒हा नृ॒हा व॒धो वो॑ अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वम् ॥ ७.०५६.१७ ॥
daśasyanto no maruto mṛळntu varivasyanto rodasī sumeke | āre gohā nṛhā vadho vo astu sumnebhirasme vasavo namadhvam || 7.056.17 ||
आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः । य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥ ७.०५६.१८ ॥
ā vo hotā johavīti sattaḥ satrācīṃ rātiṃ maruto gṛṇānaḥ | ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ || 7.056.18 ||
इ॒मे तु॒रं म॒रुतो॑ रामयन्ती॒मे सहः॒ सह॑स॒ आ न॑मन्ति । इ॒मे शंसं॑ वनुष्य॒तो नि पा॑न्ति गु॒रु द्वेषो॒ अर॑रुषे दधन्ति ॥ ७.०५६.१९ ॥
ime turaṃ maruto rāmayantīme sahaḥ sahasa ā namanti | ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti || 7.056.19 ||
इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनन्ति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ । अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥ ७.०५६.२० ॥
ime radhraṃ cinmaruto junanti bhṛmiṃ cidyathā vasavo juṣanta | apa bādhadhvaṃ vṛṣaṇastamāṃsi dhatta viśvaṃ tanayaṃ tokamasme || 7.056.20 ||
मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे । आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥ ७.०५६.२१ ॥
mā vo dātrānmaruto nirarāma mā paścāddaghma rathyo vibhāge | ā naḥ spārhe bhajatanā vasavye3 yadīṃ sujātaṃ vṛṣaṇo vo asti || 7.056.21 ||
सं यद्धन॑न्त म॒न्युभि॒र्जना॑सः॒ शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु । अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥ ७.०५६.२२ ॥
saṃ yaddhananta manyubhirjanāsaḥ śūrā yahvīṣvoṣadhīṣu vikṣu | adha smā no maruto rudriyāsastrātāro bhūta pṛtanāsvaryaḥ || 7.056.22 ||
भूरि॑ चक्र मरुतः॒ पित्र्या॑ण्यु॒क्थानि॒ या वः॑ श॒स्यन्ते॑ पु॒रा चि॑त् । म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥ ७.०५६.२३ ॥
bhūri cakra marutaḥ pitryāṇyukthāni yā vaḥ śasyante purā cit | marudbhirugraḥ pṛtanāsu sāळ्hā marudbhiritsanitā vājamarvā || 7.056.23 ||
अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता । अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि वः॑ स्याम ॥ ७.०५६.२४ ॥
asme vīro marutaḥ śuṣmyastu janānāṃ yo asuro vidhartā | apo yena sukṣitaye taremādha svamoko abhi vaḥ syāma || 7.056.24 ||
तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त । शर्म॑न्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०५६.२५ ॥
tanna indro varuṇo mitro agnirāpa oṣadhīrvanino juṣanta | śarmansyāma marutāmupasthe yūyaṃ pāta svastibhiḥ sadā naḥ || 7.056.25 ||