Rig Veda

Mandala 57

Sukta 57


This overlay will guide you through the buttons:

संस्कृत्म
A English

मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति । ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥ ७.०५७.०१ ॥
madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti | ye rejayanti rodasī cidurvī pinvantyutsaṃ yadayāsurugrāḥ || 7.057.01 ||

Mandala : 7

Sukta : 57

Suktam :   1



नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ । अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥ ७.०५७.०२ ॥
nicetāro hi maruto gṛṇantaṃ praṇetāro yajamānasya manma | asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ || 7.057.02 ||

Mandala : 7

Sukta : 57

Suktam :   2



नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ । आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥ ७.०५७.०३ ॥
naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhiḥ | ā rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam || 7.057.03 ||

Mandala : 7

Sukta : 57

Suktam :   3



ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म । मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥ ७.०५७.०४ ॥
ṛdhaksā vo maruto didyudastu yadva āgaḥ puruṣatā karāma | mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā || 7.057.04 ||

Mandala : 7

Sukta : 57

Suktam :   4



कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्तानव॒द्यासः॒ शुच॑यः पाव॒काः । प्र णो॑ऽवत सुम॒तिभि॑र्यजत्राः॒ प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥ ७.०५७.०५ ॥
kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ | pra ṇo'vata sumatibhiryajatrāḥ pra vājebhistirata puṣyase naḥ || 7.057.05 ||

Mandala : 7

Sukta : 57

Suktam :   5



उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ । ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥ ७.०५७.०६ ॥
uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṃṣi | dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni || 7.057.06 ||

Mandala : 7

Sukta : 57

Suktam :   6



आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्स॒र्वता॑ता जिगात । ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०५७.०७ ॥
ā stutāso maruto viśva ūtī acchā sūrīnsarvatātā jigāta | ye nastmanā śatino vardhayanti yūyaṃ pāta svastibhiḥ sadā naḥ || 7.057.07 ||

Mandala : 7

Sukta : 57

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In