Rig Veda

Mandala 58

Sukta 58


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् । उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निरृ॑तेरवं॒शात् ॥ ७.०५८.०१ ॥
pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnastuviṣmān | uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirṛteravaṃśāt || 7.058.01 ||

Mandala : 7

Sukta : 58

Suktam :   1



ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः । प्र ये महो॑भि॒रोज॑सो॒त सन्ति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥ ७.०५८.०२ ॥
janūścidvo marutastveṣyeṇa bhīmāsastuvimanyavo'yāsaḥ | pra ye mahobhirojasota santi viśvo vo yāmanbhayate svardṛk || 7.058.02 ||

Mandala : 7

Sukta : 58

Suktam :   2



बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ । ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥ ७.०५८.०३ ॥
bṛhadvayo maghavadbhyo dadhāta jujoṣanninmarutaḥ suṣṭutiṃ naḥ | gato nādhvā vi tirāti jantuṃ pra ṇaḥ spārhābhirūtibhistireta || 7.058.03 ||

Mandala : 7

Sukta : 58

Suktam :   3



यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री । यु॒ष्मोतः॑ स॒म्राळु॒त ह॑न्ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णम् ॥ ७.०५८.०४ ॥
yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī | yuṣmotaḥ samrāळ्uta hanti vṛtraṃ pra tadvo astu dhūtayo deṣṇam || 7.058.04 ||

Mandala : 7

Sukta : 58

Suktam :   4



ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंस॑न्ते म॒रुतः॒ पुन॑र्नः । यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा॑म् ॥ ७.०५८.०५ ॥
tāँ ā rudrasya mīळ्huṣo vivāse kuvinnaṃsante marutaḥ punarnaḥ | yatsasvartā jihīळ्ire yadāvirava tadena īmahe turāṇām || 7.058.05 ||

Mandala : 7

Sukta : 58

Suktam :   5



प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषन्त । आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०५८.०६ ॥
pra sā vāci suṣṭutirmaghonāmidaṃ sūktaṃ maruto juṣanta | ārācciddveṣo vṛṣaṇo yuyota yūyaṃ pāta svastibhiḥ sadā naḥ || 7.058.06 ||

Mandala : 7

Sukta : 58

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In