Rig Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

यं त्राय॑ध्व इ॒दमि॑दं॒ देवा॑सो॒ यं च॒ नय॑थ । तस्मा॑ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ॥ ७.०५९.०१ ॥
yaṃ trāyadhva idamidaṃ devāso yaṃ ca nayatha | tasmā agne varuṇa mitrāryamanmarutaḥ śarma yacchata || 7.059.01 ||

Mandala : 7

Sukta : 59

Suktam :   1



यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒य ई॑जा॒नस्त॑रति॒ द्विषः॑ । प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ॥ ७.०५९.०२ ॥
yuṣmākaṃ devā avasāhani priya ījānastarati dviṣaḥ | pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati || 7.059.02 ||

Mandala : 7

Sukta : 59

Suktam :   2



न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते । अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे॑ पिबत का॒मिनः॑ ॥ ७.०५९.०३ ॥
nahi vaścaramaṃ cana vasiṣṭhaḥ parimaṃsate | asmākamadya marutaḥ sute sacā viśve pibata kāminaḥ || 7.059.03 ||

Mandala : 7

Sukta : 59

Suktam :   3



न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा॑ध्वं नरः । अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी॑यसी॒ तूयं॑ यात पिपीषवः ॥ ७.०५९.०४ ॥
nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ | abhi va āvartsumatirnavīyasī tūyaṃ yāta pipīṣavaḥ || 7.059.04 ||

Mandala : 7

Sukta : 59

Suktam :   4



ओ षु घृ॑ष्विराधसो या॒तनान्धां॑सि पी॒तये॑ । इ॒मा वो॑ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॒॑न्यत्र॑ गन्तन ॥ ७.०५९.०५ ॥
o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye | imā vo havyā maruto rare hi kaṃ mo ṣva1nyatra gantana || 7.059.05 ||

Mandala : 7

Sukta : 59

Suktam :   5



आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ । अस्रे॑धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा॑दयाध्वै ॥ ७.०५९.०६ ॥
ā ca no barhiḥ sadatāvitā ca naḥ spārhāṇi dātave vasu | asredhanto marutaḥ somye madhau svāheha mādayādhvai || 7.059.06 ||

Mandala : 7

Sukta : 59

Suktam :   6



स॒स्वश्चि॒द्धि त॒न्व१॒ः॑ शुम्भ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् । विश्वं॒ शर्धो॑ अ॒भितो॑ मा॒ नि षे॑द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद॑न्तः ॥ ७.०५९.०७ ॥
sasvaściddhi tanva1ḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan | viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ || 7.059.07 ||

Mandala : 7

Sukta : 59

Suktam :   7



यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति । द्रु॒हः पाशा॒न्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ॥ ७.०५९.०८ ॥
yo no maruto abhi durhṛṇāyustiraścittāni vasavo jighāṃsati | druhaḥ pāśānprati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam || 7.059.08 ||

Mandala : 7

Sukta : 59

Suktam :   8



सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥ ७.०५९.०९ ॥
sāṃtapanā idaṃ havirmarutastajjujuṣṭana | yuṣmākotī riśādasaḥ || 7.059.09 ||

Mandala : 7

Sukta : 59

Suktam :   9



गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन । यु॒ष्माको॒ती सु॑दानवः ॥ ७.०५९.१० ॥
gṛhamedhāsa ā gata maruto māpa bhūtana | yuṣmākotī sudānavaḥ || 7.059.10 ||

Mandala : 7

Sukta : 59

Suktam :   10



इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः । य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥ ७.०५९.११ ॥
iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ | yajñaṃ maruta ā vṛṇe || 7.059.11 ||

Mandala : 7

Sukta : 59

Suktam :   11



त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ ७.०५९.१२ ॥
tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam | urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt || 7.059.12 ||

Mandala : 7

Sukta : 59

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In