Rig Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य । इन्द्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वन्दे॑ दा॒रुं वन्द॑मानो विवक्मि ॥ ७.००६.०१ ॥
pra samrājo asurasya praśastiṃ puṃsaḥ kṛṣṭīnāmanumādyasya | indrasyeva pra tavasaskṛtāni vande dāruṃ vandamāno vivakmi || 7.006.01 ||

Mandala : 7

Sukta : 6

Suktam :   1



क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद॑स्योः । पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥ ७.००६.०२ ॥
kaviṃ ketuṃ dhāsiṃ bhānumadrerhinvanti śaṃ rājyaṃ rodasyoḥ | puraṃdarasya gīrbhirā vivāse'gnervratāni pūrvyā mahāni || 7.006.02 ||

Mandala : 7

Sukta : 6

Suktam :   2



न्य॑क्र॒तून्ग्र॒थिनो॑ मृ॒ध्रवा॑चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् । प्रप्र॒ तान्दस्यू॑ँर॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑रा॒ँ अय॑ज्यून् ॥ ७.००६.०३ ॥
nyakratūngrathino mṛdhravācaḥ paṇīँraśraddhāँ avṛdhāँ ayajñān | prapra tāndasyūँragnirvivāya pūrvaścakārāparāँ ayajyūn || 7.006.03 ||

Mandala : 7

Sukta : 6

Suktam :   3



यो अ॑पा॒चीने॒ तम॑सि॒ मद॑न्तीः॒ प्राची॑श्च॒कार॒ नृत॑मः॒ शची॑भिः । तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मय॑न्तं पृत॒न्यून् ॥ ७.००६.०४ ॥
yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ | tamīśānaṃ vasvo agniṃ gṛṇīṣe'nānataṃ damayantaṃ pṛtanyūn || 7.006.04 ||

Mandala : 7

Sukta : 6

Suktam :   4



यो दे॒ह्यो॒३॒॑ अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥ ७.००६.०५ ॥
yo dehyo3 anamayadvadhasnairyo aryapatnīruṣasaścakāra | sa nirudhyā nahuṣo yahvo agnirviśaścakre balihṛtaḥ sahobhiḥ || 7.006.05 ||

Mandala : 7

Sukta : 6

Suktam :   5



यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः । वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थ॑म् ॥ ७.००६.०६ ॥
yasya śarmannupa viśve janāsa evaistasthuḥ sumatiṃ bhikṣamāṇāḥ | vaiśvānaro varamā rodasyorāgniḥ sasāda pitrorupastham || 7.006.06 ||

Mandala : 7

Sukta : 6

Suktam :   6



आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य । आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥ ७.००६.०७ ॥
ā devo dade budhnyā3 vasūni vaiśvānara uditā sūryasya | ā samudrādavarādā parasmādāgnirdade diva ā pṛthivyāḥ || 7.006.07 ||

Mandala : 7

Sukta : 6

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In