Rig Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् । व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्तः॑ ॥ ७.०६०.०१ ॥
yadadya sūrya bravo'nāgā udyanmitrāya varuṇāya satyam | vayaṃ devatrādite syāma tava priyāso aryamangṛṇantaḥ || 7.060.01 ||

Mandala : 7

Sukta : 60

Suktam :   1



ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् । विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥ ७.०६०.०२ ॥
eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman | viśvasya sthāturjagataśca gopā ṛju marteṣu vṛjinā ca paśyan || 7.060.02 ||

Mandala : 7

Sukta : 60

Suktam :   2



अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताचीः॑ । धामा॑नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥ ७.०६०.०३ ॥
ayukta sapta haritaḥ sadhasthādyā īṃ vahanti sūryaṃ ghṛtācīḥ | dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe || 7.060.03 ||

Mandala : 7

Sukta : 60

Suktam :   3



उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्णः॑ । यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ॥ ७.०६०.०४ ॥
udvāṃ pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ | yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ || 7.060.04 ||

Mandala : 7

Sukta : 60

Suktam :   4



इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ । इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥ ७.०६०.०५ ॥
ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi | ima ṛtasya vāvṛdhurduroṇe śagmāsaḥ putrā aditeradabdhāḥ || 7.060.05 ||

Mandala : 7

Sukta : 60

Suktam :   5



इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षैः॑ । अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंहः॑ सु॒पथा॑ नयन्ति ॥ ७.०६०.०६ ॥
ime mitro varuṇo dūळbhāso'cetasaṃ ciccitayanti dakṣaiḥ | api kratuṃ sucetasaṃ vatantastiraścidaṃhaḥ supathā nayanti || 7.060.06 ||

Mandala : 7

Sukta : 60

Suktam :   6



इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति । प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥ ७.०६०.०७ ॥
ime divo animiṣā pṛthivyāścikitvāṃso acetasaṃ nayanti | pravrāje cinnadyo gādhamasti pāraṃ no asya viṣpitasya parṣan || 7.060.07 ||

Mandala : 7

Sukta : 60

Suktam :   7



यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ । तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥ ७.०६०.०८ ॥
yadgopāvadaditiḥ śarma bhadraṃ mitro yacchanti varuṇaḥ sudāse | tasminnā tokaṃ tanayaṃ dadhānā mā karma devaheळnaṃ turāsaḥ || 7.060.08 ||

Mandala : 7

Sukta : 60

Suktam :   8



अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः । परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कम् ॥ ७.०६०.०९ ॥
ava vediṃ hotrābhiryajeta ripaḥ kāścidvaruṇadhrutaḥ saḥ | pari dveṣobhiraryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam || 7.060.09 ||

Mandala : 7

Sukta : 60

Suktam :   9



स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते । यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥ ७.०६०.१० ॥
sasvaściddhi samṛtistveṣyeṣāmapīcyena sahasā sahante | yuṣmadbhiyā vṛṣaṇo rejamānā dakṣasya cinmahinā mṛळtā naḥ || 7.060.10 ||

Mandala : 7

Sukta : 60

Suktam :   10



यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः । सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥ ७.०६०.११ ॥
yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ | sīkṣanta manyuṃ maghavāno arya uru kṣayāya cakrire sudhātu || 7.060.11 ||

Mandala : 7

Sukta : 60

Suktam :   11



इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०६०.१२ ॥
iyaṃ deva purohitiryuvabhyāṃ yajñeṣu mitrāvaruṇāvakāri | viśvāni durgā pipṛtaṃ tiro no yūyaṃ pāta svastibhiḥ sadā naḥ || 7.060.12 ||

Mandala : 7

Sukta : 60

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In