Rig Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥ ७.०६१.०१ ॥
udvāṃ cakṣurvaruṇa supratīkaṃ devayoreti sūryastatanvān | abhi yo viśvā bhuvanāni caṣṭe sa manyuṃ martyeṣvā ciketa || 7.061.01 ||

Mandala : 7

Sukta : 61

Suktam :   1



प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति । यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे॑ ॥ ७.०६१.०२ ॥
pra vāṃ sa mitrāvaruṇāvṛtāvā vipro manmāni dīrghaśrudiyarti | yasya brahmāṇi sukratū avātha ā yatkratvā na śaradaḥ pṛṇaithe || 7.061.02 ||

Mandala : 7

Sukta : 61

Suktam :   2



प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू । स्पशो॑ दधाथे॒ ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो अनि॑मिषं॒ रक्ष॑माणा ॥ ७.०६१.०३ ॥
prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvādbṛhataḥ sudānū | spaśo dadhāthe oṣadhīṣu vikṣvṛdhagyato animiṣaṃ rakṣamāṇā || 7.061.03 ||

Mandala : 7

Sukta : 61

Suktam :   3



शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा । अय॒न्मासा॒ अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥ ७.०६१.०४ ॥
śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā | ayanmāsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanaṃ tirāte || 7.061.04 ||

Mandala : 7

Sukta : 61

Suktam :   4



अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् । द्रुहः॑ सचन्ते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥ ७.०६१.०५ ॥
amūrā viśvā vṛṣaṇāvimā vāṃ na yāsu citraṃ dadṛśe na yakṣam | druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyānyacite abhūvan || 7.061.05 ||

Mandala : 7

Sukta : 61

Suktam :   5



समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाधः॑ । प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥ ७.०६१.०६ ॥
samu vāṃ yajñaṃ mahayaṃ namobhirhuve vāṃ mitrāvaruṇā sabādhaḥ | pra vāṃ manmānyṛcase navāni kṛtāni brahma jujuṣannimāni || 7.061.06 ||

Mandala : 7

Sukta : 61

Suktam :   6



इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०६१.०७ ॥
iyaṃ deva purohitiryuvabhyāṃ yajñeṣu mitrāvaruṇāvakāri | viśvāni durgā pipṛtaṃ tiro no yūyaṃ pāta svastibhiḥ sadā naḥ || 7.061.07 ||

Mandala : 7

Sukta : 61

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In