Rig Veda

Mandala 63

Sukta 63


This overlay will guide you through the buttons:

संस्कृत्म
A English

उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षाः॒ साधा॑रणः॒ सूर्यो॒ मानु॑षाणाम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥ ७.०६३.०१ ॥
udveti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām | cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyaktamāṃsi || 7.063.01 ||

Mandala : 7

Sukta : 63

Suktam :   1



उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य । स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥ ७.०६३.०२ ॥
udveti prasavītā janānāṃ mahānketurarṇavaḥ sūryasya | samānaṃ cakraṃ paryāvivṛtsanyadetaśo vahati dhūrṣu yuktaḥ || 7.063.02 ||

Mandala : 7

Sukta : 63

Suktam :   2



वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः । ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥ ७.०६३.०३ ॥
vibhrājamāna uṣasāmupasthādrebhairudetyanumadyamānaḥ | eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma || 7.063.03 ||

Mandala : 7

Sukta : 63

Suktam :   3



दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नं जनाः॒ सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥ ७.०६३.०४ ॥
divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ | nūnaṃ janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṃsi || 7.063.04 ||

Mandala : 7

Sukta : 63

Suktam :   4



यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथः॑ । प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥ ७.०६३.०५ ॥
yatrā cakruramṛtā gātumasmai śyeno na dīyannanveti pāthaḥ | prati vāṃ sūra udite vidhema namobhirmitrāvaruṇota havyaiḥ || 7.063.05 ||

Mandala : 7

Sukta : 63

Suktam :   5



नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु । सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०६३.०६ ॥
nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu | sugā no viśvā supathāni santu yūyaṃ pāta svastibhiḥ sadā naḥ || 7.063.06 ||

Mandala : 7

Sukta : 63

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In