Rig Veda

Mandala 64

Sukta 64


This overlay will guide you through the buttons:

संस्कृत्म
A English

दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् । ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषन्त ॥ ७.०६४.०१ ॥
divi kṣayantā rajasaḥ pṛthivyāṃ pra vāṃ ghṛtasya nirṇijo dadīran | havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta || 7.064.01 ||

Mandala : 7

Sukta : 64

Suktam :   1



आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् । इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥ ७.०६४.०२ ॥
ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātamarvāk | iळ्āṃ no mitrāvaruṇota vṛṣṭimava diva invataṃ jīradānū || 7.064.02 ||

Mandala : 7

Sukta : 64

Suktam :   2



मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु । ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥ ७.०६४.०३ ॥
mitrastanno varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu | bravadyathā na ādariḥ sudāsa iṣā madema saha devagopāḥ || 7.064.03 ||

Mandala : 7

Sukta : 64

Suktam :   3



यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च । उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथाम् ॥ ७.०६४.०४ ॥
yo vāṃ gartaṃ manasā takṣadetamūrdhvāṃ dhītiṃ kṛṇavaddhārayacca | ukṣethāṃ mitrāvaruṇā ghṛtena tā rājānā sukṣitīstarpayethām || 7.064.04 ||

Mandala : 7

Sukta : 64

Suktam :   4



ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०६४.०५ ॥
eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave'yāmi | aviṣṭaṃ dhiyo jigṛtaṃ puraṃdhīryūyaṃ pāta svastibhiḥ sadā naḥ || 7.064.05 ||

Mandala : 7

Sukta : 64

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In