Rig Veda

Mandala 65

Sukta 65


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् । ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥ ७.०६५.०१ ॥
prati vāṃ sūra udite sūktairmitraṃ huve varuṇaṃ pūtadakṣam | yayorasurya1makṣitaṃ jyeṣṭhaṃ viśvasya yāmannācitā jigatnu || 7.065.01 ||

Mandala : 7

Sukta : 65

Suktam :   1



ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जय॑न्तीः । अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥ ७.०६५.०२ ॥
tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ | aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayannahā ca || 7.065.02 ||

Mandala : 7

Sukta : 65

Suktam :   2



ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य । ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥ ७.०६५.०३ ॥
tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya | ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema || 7.065.03 ||

Mandala : 7

Sukta : 65

Suktam :   3



आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ॥ ७.०६५.०४ ॥
ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtairgavyūtimukṣatamiळ्ābhiḥ | prati vāmatra varamā janāya pṛṇītamudno divyasya cāroḥ || 7.065.04 ||

Mandala : 7

Sukta : 65

Suktam :   4



ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०६५.०५ ॥
eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave'yāmi | aviṣṭaṃ dhiyo jigṛtaṃ puraṃdhīryūyaṃ pāta svastibhiḥ sadā naḥ || 7.065.05 ||

Mandala : 7

Sukta : 65

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In