Rig Veda

Mandala 67

Sukta 67


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न । यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥ ७.०६७.०१ ॥
prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena | yo vāṃ dūto na dhiṣṇyāvajīgaracchā sūnurna pitarā vivakmi || 7.067.01 ||

Mandala : 7

Sukta : 67

Suktam :   1



अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्र॒न्तम॑सश्चि॒दन्ताः॑ । अचे॑ति के॒तुरु॒षसः॑ पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥ ७.०६७.०२ ॥
aśocyagniḥ samidhāno asme upo adṛśrantamasaścidantāḥ | aceti keturuṣasaḥ purastācchriye divo duhiturjāyamānaḥ || 7.067.02 ||

Mandala : 7

Sukta : 67

Suktam :   2



अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमैः॑ सिषक्ति नासत्या विव॒क्वान् । पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥ ७.०६७.०३ ॥
abhi vāṃ nūnamaśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān | pūrvībhiryātaṃ pathyābhirarvāksvarvidā vasumatā rathena || 7.067.03 ||

Mandala : 7

Sukta : 67

Suktam :   3



अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः । आ वां॑ वहन्तु॒ स्थवि॑रासो॒ अश्वाः॒ पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥ ७.०६७.०४ ॥
avorvāṃ nūnamaśvinā yuvākurhuve yadvāṃ sute mādhvī vasūyuḥ | ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni || 7.067.04 ||

Mandala : 7

Sukta : 67

Suktam :   4



प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युम् । विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता नः॑ शक्तं शचीपती॒ शची॑भिः ॥ ७.०६७.०५ ॥
prācīmu devāśvinā dhiyaṃ me'mṛdhrāṃ sātaye kṛtaṃ vasūyum | viśvā aviṣṭaṃ vāja ā puraṃdhīstā naḥ śaktaṃ śacīpatī śacībhiḥ || 7.067.05 ||

Mandala : 7

Sukta : 67

Suktam :   5



अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु । आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥ ७.०६७.०६ ॥
aviṣṭaṃ dhīṣvaśvinā na āsu prajāvadreto ahrayaṃ no astu | ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema || 7.067.06 ||

Mandala : 7

Sukta : 67

Suktam :   6



ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे । अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नन्ता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥ ७.०६७.०७ ॥
eṣa sya vāṃ pūrvagatveva sakhye nidhirhito mādhvī rāto asme | aheळtā manasā yātamarvāgaśnantā havyaṃ mānuṣīṣu vikṣu || 7.067.07 ||

Mandala : 7

Sukta : 67

Suktam :   7



एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् । न वा॑यन्ति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वह॑न्ति ॥ ७.०६७.०८ ॥
ekasminyoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt | na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti || 7.067.08 ||

Mandala : 7

Sukta : 67

Suktam :   8



अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नन्ति॑ । प्र ये बन्धुं॑ सू॒नृता॑भिस्ति॒रन्ते॒ गव्या॑ पृ॒ञ्चन्तो॒ अश्व्या॑ म॒घानि॑ ॥ ७.०६७.०९ ॥
asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti | pra ye bandhuṃ sūnṛtābhistirante gavyā pṛñcanto aśvyā maghāni || 7.067.09 ||

Mandala : 7

Sukta : 67

Suktam :   9



नू मे॒ हव॒मा श‍ृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०६७.१० ॥
nū me havamā śa‍्ṛṇutaṃ yuvānā yāsiṣṭaṃ vartiraśvināvirāvat | dhattaṃ ratnāni jarataṃ ca sūrīnyūyaṃ pāta svastibhiḥ sadā naḥ || 7.067.10 ||

Mandala : 7

Sukta : 67

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In