Rig Veda

Mandala 69

Sukta 69


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ । घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥ ७.०६९.०१ ॥
ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhiryātvaśvaiḥ | ghṛtavartaniḥ pavibhī rucāna iṣāṃ voळ्hā nṛpatirvājinīvān || 7.069.01 ||

Mandala : 7

Sukta : 69

Suktam :   1



स प॑प्रथा॒नो अ॒भि पञ्च॒ भूमा॑ त्रिवन्धु॒रो मन॒सा या॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॒ कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥ ७.०६९.०२ ॥
sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ | viśo yena gacchatho devayantīḥ kutrā cidyāmamaśvinā dadhānā || 7.069.02 ||

Mandala : 7

Sukta : 69

Suktam :   2



स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः । वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ॥ ७.०६९.०३ ॥
svaśvā yaśasā yātamarvāgdasrā nidhiṃ madhumantaṃ pibāthaḥ | vi vāṃ ratho vadhvā3 yādamāno'ntāndivo bādhate vartanibhyām || 7.069.03 ||

Mandala : 7

Sukta : 69

Suktam :   3



यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायाम् । यद्दे॑व॒यन्त॒मव॑थः॒ शची॑भिः॒ परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥ ७.०६९.०४ ॥
yuvoḥ śriyaṃ pari yoṣāvṛṇīta sūro duhitā paritakmyāyām | yaddevayantamavathaḥ śacībhiḥ pari ghraṃsamomanā vāṃ vayo gāt || 7.069.04 ||

Mandala : 7

Sukta : 69

Suktam :   4



यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः । तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥ ७.०६९.०५ ॥
yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ | tena naḥ śaṃ yoruṣaso vyuṣṭau nyaśvinā vahataṃ yajñe asmin || 7.069.05 ||

Mandala : 7

Sukta : 69

Suktam :   5



नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् । पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हव॑न्ते॒ मा वा॑म॒न्ये नि य॑मन्देव॒यन्तः॑ ॥ ७.०६९.०६ ॥
narā gaureva vidyutaṃ tṛṣāṇāsmākamadya savanopa yātam | purutrā hi vāṃ matibhirhavante mā vāmanye ni yamandevayantaḥ || 7.069.06 ||

Mandala : 7

Sukta : 69

Suktam :   6



यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रय॑न्ता ॥ ७.०६९.०७ ॥
yuvaṃ bhujyumavaviddhaṃ samudra udūhathurarṇaso asridhānaiḥ | patatribhiraśramairavyathibhirdaṃsanābhiraśvinā pārayantā || 7.069.07 ||

Mandala : 7

Sukta : 69

Suktam :   7



नू मे॒ हव॒मा श‍ृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०६९.०८ ॥
nū me havamā śa‍्ṛṇutaṃ yuvānā yāsiṣṭaṃ vartiraśvināvirāvat | dhattaṃ ratnāni jarataṃ ca sūrīnyūyaṃ pāta svastibhiḥ sadā naḥ || 7.069.08 ||

Mandala : 7

Sukta : 69

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In