Rig Veda

Mandala 72

Sukta 72


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् । अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥ ७.०७२.०१ ॥
ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam | abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā || 7.072.01 ||

Mandala : 7

Sukta : 72

Suktam :   1



आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न । यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ॥ ७.०७२.०२ ॥
ā no devebhirupa yātamarvāksajoṣasā nāsatyā rathena | yuvorhi naḥ sakhyā pitryāṇi samāno bandhuruta tasya vittam || 7.072.02 ||

Mandala : 7

Sukta : 72

Suktam :   2



उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रञ्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः । आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥ ७.०७२.०३ ॥
udu stomāso aśvinorabudhrañjāmi brahmāṇyuṣasaśca devīḥ | āvivāsanrodasī dhiṣṇyeme acchā vipro nāsatyā vivakti || 7.072.03 ||

Mandala : 7

Sukta : 72

Suktam :   3



वि चेदु॒च्छन्त्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरन्ते । ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरन्ते ॥ ७.०७२.०४ ॥
vi ceducchantyaśvinā uṣāsaḥ pra vāṃ brahmāṇi kāravo bharante | ūrdhvaṃ bhānuṃ savitā devo aśredbṛhadagnayaḥ samidhā jarante || 7.072.04 ||

Mandala : 7

Sukta : 72

Suktam :   4



आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०७२.०५ ॥
ā paścātānnāsatyā purastādāśvinā yātamadharādudaktāt | ā viśvataḥ pāñcajanyena rāyā yūyaṃ pāta svastibhiḥ sadā naḥ || 7.072.05 ||

Mandala : 7

Sukta : 72

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In