Rig Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यन्तो॒ दधा॑नाः । पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥ ७.०७३.०१ ॥
atāriṣma tamasaspāramasya prati stomaṃ devayanto dadhānāḥ | purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ || 7.073.01 ||

Mandala : 7

Sukta : 73

Suktam :   1



न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च । अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥ ७.०७३.०२ ॥
nyu priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca | aśnītaṃ madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān || 7.073.02 ||

Mandala : 7

Sukta : 73

Suktam :   2



अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥ ७.०७३.०३ ॥
ahema yajñaṃ pathāmurāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām | śruṣṭīveva preṣito vāmabodhi prati stomairjaramāṇo vasiṣṭhaḥ || 7.073.03 ||

Mandala : 7

Sukta : 73

Suktam :   3



उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा॑णी । समन्धां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥ ७.०७३.०४ ॥
upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīळ्upāṇī | samandhāṃsyagmata matsarāṇi mā no mardhiṣṭamā gataṃ śivena || 7.073.04 ||

Mandala : 7

Sukta : 73

Suktam :   4



आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०७३.०५ ॥
ā paścātānnāsatyā purastādāśvinā yātamadharādudaktāt | ā viśvataḥ pāñcajanyena rāyā yūyaṃ pāta svastibhiḥ sadā naḥ || 7.073.05 ||

Mandala : 7

Sukta : 73

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In