Rig Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् । अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या॑ अजीगः ॥ ७.०७५.०१ ॥
vyu1ṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānamāgāt | apa druhastama āvarajuṣṭamaṅgirastamā pathyā ajīgaḥ || 7.075.01 ||

Mandala : 7

Sukta : 75

Suktam :   1



म॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो॑ म॒हे सौभ॑गाय॒ प्र य॑न्धि । चि॒त्रं र॒यिं य॒शसं॑ धेह्य॒स्मे देवि॒ मर्ते॑षु मानुषि श्रव॒स्युम् ॥ ७.०७५.०२ ॥
mahe no adya suvitāya bodhyuṣo mahe saubhagāya pra yandhi | citraṃ rayiṃ yaśasaṃ dhehyasme devi marteṣu mānuṣi śravasyum || 7.075.02 ||

Mandala : 7

Sukta : 75

Suktam :   2



ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगुः॑ । ज॒नय॑न्तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णन्तो॑ अ॒न्तरि॑क्षा॒ व्य॑स्थुः ॥ ७.०७५.०३ ॥
ete tye bhānavo darśatāyāścitrā uṣaso amṛtāsa āguḥ | janayanto daivyāni vratānyāpṛṇanto antarikṣā vyasthuḥ || 7.075.03 ||

Mandala : 7

Sukta : 75

Suktam :   3



ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति । अ॒भि॒पश्य॑न्ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥ ७.०७५.०४ ॥
eṣā syā yujānā parākātpañca kṣitīḥ pari sadyo jigāti | abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī || 7.075.04 ||

Mandala : 7

Sukta : 75

Suktam :   4



वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नाम् । ऋषि॑ष्टुता ज॒रय॑न्ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥ ७.०७५.०५ ॥
vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām | ṛṣiṣṭutā jarayantī maghonyuṣā ucchati vahnibhirgṛṇānā || 7.075.05 ||

Mandala : 7

Sukta : 75

Suktam :   5



प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा॑श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वह॑न्तः । याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे॑न॒ दधा॑ति॒ रत्नं॑ विध॒ते जना॑य ॥ ७.०७५.०६ ॥
prati dyutānāmaruṣāso aśvāścitrā adṛśrannuṣasaṃ vahantaḥ | yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya || 7.075.06 ||

Mandala : 7

Sukta : 75

Suktam :   6



स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः । रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशन्त ॥ ७.०७५.०७ ॥
satyā satyebhirmahatī mahadbhirdevī devebhiryajatā yajatraiḥ | rujaddṛळ्hāni dadadusriyāṇāṃ prati gāva uṣasaṃ vāvaśanta || 7.075.07 ||

Mandala : 7

Sukta : 75

Suktam :   7



नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे । मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०७५.०८ ॥
nū no gomadvīravaddhehi ratnamuṣo aśvāvatpurubhojo asme | mā no barhiḥ puruṣatā nide karyūyaṃ pāta svastibhiḥ sadā naḥ || 7.075.08 ||

Mandala : 7

Sukta : 75

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In