Rig Veda

Mandala 76

Sukta 76


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् । क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥ ७.०७६.०१ ॥
udu jyotiramṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret | kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanaṃ viśvamuṣāḥ || 7.076.01 ||

Mandala : 7

Sukta : 76

Suktam :   1



प्र मे॒ पन्था॑ देव॒याना॑ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः । अभू॑दु के॒तुरु॒षसः॑ पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्यः॑ ॥ ७.०७६.०२ ॥
pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ | abhūdu keturuṣasaḥ purastātpratīcyāgādadhi harmyebhyaḥ || 7.076.02 ||

Mandala : 7

Sukta : 76

Suktam :   2



तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य । यतः॒ परि॑ जा॒र इ॑वा॒चर॒न्त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥ ७.०७६.०३ ॥
tānīdahāni bahulānyāsanyā prācīnamuditā sūryasya | yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva || 7.076.03 ||

Mandala : 7

Sukta : 76

Suktam :   3



त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वयः॑ पू॒र्व्यासः॑ । गू॒ळ्हं ज्योतिः॑ पि॒तरो॒ अन्व॑विन्दन्स॒त्यम॑न्त्रा अजनयन्नु॒षास॑म् ॥ ७.०७६.०४ ॥
ta iddevānāṃ sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ | gūळ्haṃ jyotiḥ pitaro anvavindansatyamantrā ajanayannuṣāsam || 7.076.04 ||

Mandala : 7

Sukta : 76

Suktam :   4



स॒मा॒न ऊ॒र्वे अधि॒ संग॑तासः॒ सं जा॑नते॒ न य॑तन्ते मि॒थस्ते । ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥ ७.०७६.०५ ॥
samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithaste | te devānāṃ na minanti vratānyamardhanto vasubhiryādamānāḥ || 7.076.05 ||

Mandala : 7

Sukta : 76

Suktam :   5



प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ । गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ॥ ७.०७६.०६ ॥
prati tvā stomairīळte vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ | gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva || 7.076.06 ||

Mandala : 7

Sukta : 76

Suktam :   6



ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छन्ती॑ रिभ्यते॒ वसि॑ष्ठैः । दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०७६.०७ ॥
eṣā netrī rādhasaḥ sūnṛtānāmuṣā ucchantī ribhyate vasiṣṭhaiḥ | dīrghaśrutaṃ rayimasme dadhānā yūyaṃ pāta svastibhiḥ sadā naḥ || 7.076.07 ||

Mandala : 7

Sukta : 76

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In