Rig Veda

Mandala 78

Sukta 78


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रति॑ के॒तवः॑ प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अ॒ञ्जयो॒ वि श्र॑यन्ते । उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥ ७.०७८.०१ ॥
prati ketavaḥ prathamā adṛśrannūrdhvā asyā añjayo vi śrayante | uṣo arvācā bṛhatā rathena jyotiṣmatā vāmamasmabhyaṃ vakṣi || 7.078.01 ||

Mandala : 7

Sukta : 78

Suktam :   1



प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्धः॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्गृ॒णन्तः॑ । उ॒षा या॑ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां॑सि दुरि॒ताप॑ दे॒वी ॥ ७.०७८.०२ ॥
prati ṣīmagnirjarate samiddhaḥ prati viprāso matibhirgṛṇantaḥ | uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī || 7.078.02 ||

Mandala : 7

Sukta : 78

Suktam :   2



ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ॑न्तीरु॒षसो॑ विभा॒तीः । अजी॑जन॒न्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टम् ॥ ७.०७८.०३ ॥
etā u tyāḥ pratyadṛśranpurastājjyotiryacchantīruṣaso vibhātīḥ | ajījanansūryaṃ yajñamagnimapācīnaṃ tamo agādajuṣṭam || 7.078.03 ||

Mandala : 7

Sukta : 78

Suktam :   3



अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यन्त्यु॒षसं॑ विभा॒तीम् । आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वह॑न्ति ॥ ७.०७८.०४ ॥
aceti divo duhitā maghonī viśve paśyantyuṣasaṃ vibhātīm | āsthādrathaṃ svadhayā yujyamānamā yamaśvāsaḥ suyujo vahanti || 7.078.04 ||

Mandala : 7

Sukta : 78

Suktam :   4



प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ । ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०७८.०५ ॥
prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca | tilvilāyadhvamuṣaso vibhātīryūyaṃ pāta svastibhiḥ sadā naḥ || 7.078.05 ||

Mandala : 7

Sukta : 78

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In