Rig Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ । नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥ ७.००८.०१ ॥
indhe rājā samaryo namobhiryasya pratīkamāhutaṃ ghṛtena | naro havyebhirīळte sabādha āgniragra uṣasāmaśoci || 7.008.01 ||

Mandala : 7

Sukta : 8

Suktam :   1



अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ म॒न्द्रो मनु॑षो य॒ह्वो अ॒ग्निः । वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥ ७.००८.०२ ॥
ayamu ṣya sumahāँ avedi hotā mandro manuṣo yahvo agniḥ | vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapaviroṣadhībhirvavakṣe || 7.008.02 ||

Mandala : 7

Sukta : 8

Suktam :   2



कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः । क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥ ७.००८.०३ ॥
kayā no agne vi vasaḥ suvṛktiṃ kāmu svadhāmṛṇavaḥ śasyamānaḥ | kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ || 7.008.03 ||

Mandala : 7

Sukta : 8

Suktam :   3



प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ श‍ृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥ ७.००८.०४ ॥
praprāyamagnirbharatasya śa‍्ṛṇve vi yatsūryo na rocate bṛhadbhāḥ | abhi yaḥ pūruṃ pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca || 7.008.04 ||

Mandala : 7

Sukta : 8

Suktam :   4



अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः । स्तु॒तश्चि॑दग्ने श‍ृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥ ७.००८.०५ ॥
asannittve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ | stutaścidagne śa‍्ṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta || 7.008.05 ||

Mandala : 7

Sukta : 8

Suktam :   5



इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ । शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥ ७.००८.०६ ॥
idaṃ vacaḥ śatasāḥ saṃsahasramudagnaye janiṣīṣṭa dvibarhāḥ | śaṃ yatstotṛbhya āpaye bhavāti dyumadamīvacātanaṃ rakṣohā || 7.008.06 ||

Mandala : 7

Sukta : 8

Suktam :   6



नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नाम् । इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.००८.०७ ॥
nū tvāmagna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām | iṣaṃ stotṛbhyo maghavadbhya ānaḍyūyaṃ pāta svastibhiḥ sadā naḥ || 7.008.07 ||

Mandala : 7

Sukta : 8

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In