Rig Veda

Mandala 80

Sukta 80


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् । वि॒व॒र्तय॑न्तीं॒ रज॑सी॒ सम॑न्ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥ ७.०८०.०१ ॥
prati stomebhiruṣasaṃ vasiṣṭhā gīrbhirviprāsaḥ prathamā abudhran | vivartayantīṃ rajasī samante āviṣkṛṇvatīṃ bhuvanāni viśvā || 7.080.01 ||

Mandala : 7

Sukta : 80

Suktam :   1



ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि । अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निम् ॥ ७.०८०.०२ ॥
eṣā syā navyamāyurdadhānā gūḍhvī tamo jyotiṣoṣā abodhi | agra eti yuvatirahrayāṇā prācikitatsūryaṃ yajñamagnim || 7.080.02 ||

Mandala : 7

Sukta : 80

Suktam :   2



अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०८०.०३ ॥
aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamucchantu bhadrāḥ | ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ || 7.080.03 ||

Mandala : 7

Sukta : 80

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In