Rig Veda

Mandala 81

Sukta 81


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छन्ती॑ दुहि॒ता दि॒वः । अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥ ७.०८१.०१ ॥
pratyu adarśyāyatyu1cchantī duhitā divaḥ | apo mahi vyayati cakṣase tamo jyotiṣkṛṇoti sūnarī || 7.081.01 ||

Mandala : 7

Sukta : 81

Suktam :   1



उदु॒स्रियाः॑ सृजते॒ सूर्यः॒ सचा॑ँ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥ ७.०८१.०२ ॥
udusriyāḥ sṛjate sūryaḥ sacāँ udyannakṣatramarcivat | taveduṣo vyuṣi sūryasya ca saṃ bhaktena gamemahi || 7.081.02 ||

Mandala : 7

Sukta : 81

Suktam :   2



प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि । या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ॥ ७.०८१.०३ ॥
prati tvā duhitardiva uṣo jīrā abhutsmahi | yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ || 7.081.03 ||

Mandala : 7

Sukta : 81

Suktam :   3



उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे । तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ॥ ७.०८१.०४ ॥
ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svardṛśe | tasyāste ratnabhāja īmahe vayaṃ syāma māturna sūnavaḥ || 7.081.04 ||

Mandala : 7

Sukta : 81

Suktam :   4



तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मम् । यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥ ७.०८१.०५ ॥
taccitraṃ rādha ā bharoṣo yaddīrghaśruttamam | yatte divo duhitarmartabhojanaṃ tadrāsva bhunajāmahai || 7.081.05 ||

Mandala : 7

Sukta : 81

Suktam :   5



श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजा॑ँ अ॒स्मभ्यं॒ गोम॑तः । चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥ ७.०८१.०६ ॥
śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāँ asmabhyaṃ gomataḥ | codayitrī maghonaḥ sūnṛtāvatyuṣā ucchadapa sridhaḥ || 7.081.06 ||

Mandala : 7

Sukta : 81

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In