Rig Veda

Mandala 84

Sukta 84


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः । प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥ ७.०८४.०१ ॥
ā vāṃ rājānāvadhvare vavṛtyāṃ havyebhirindrāvaruṇā namobhiḥ | pra vāṃ ghṛtācī bāhvordadhānā pari tmanā viṣurūpā jigāti || 7.084.01 ||

Mandala : 7

Sukta : 84

Suktam :   1



यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभिः॑ सिनी॒थः । परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्रः॑ कृणवदु लो॒कम् ॥ ७.०८४.०२ ॥
yuvo rāṣṭraṃ bṛhadinvati dyauryau setṛbhirarajjubhiḥ sinīthaḥ | pari no heळ्o varuṇasya vṛjyā uruṃ na indraḥ kṛṇavadu lokam || 7.084.02 ||

Mandala : 7

Sukta : 84

Suktam :   2



कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता । उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ॥ ७.०८४.०३ ॥
kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtaṃ brahmāṇi sūriṣu praśastā | upo rayirdevajūto na etu pra ṇaḥ spārhābhirūtibhistiretam || 7.084.03 ||

Mandala : 7

Sukta : 84

Suktam :   3



अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् । प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥ ७.०८४.०४ ॥
asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantaṃ purukṣum | pra ya ādityo anṛtā minātyamitā śūro dayate vasūni || 7.084.04 ||

Mandala : 7

Sukta : 84

Suktam :   4



इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०८४.०५ ॥
iyamindraṃ varuṇamaṣṭa me gīḥ prāvattoke tanaye tūtujānā | suratnāso devavītiṃ gamema yūyaṃ pāta svastibhiḥ sadā naḥ || 7.084.05 ||

Mandala : 7

Sukta : 84

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In