Rig Veda

Mandala 85

Sukta 85


This overlay will guide you through the buttons:

संस्कृत्म
A English

पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुह्व॑त् । घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥ ७.०८५.०१ ॥
punīṣe vāmarakṣasaṃ manīṣāṃ somamindrāya varuṇāya juhvat | ghṛtapratīkāmuṣasaṃ na devīṃ tā no yāmannuruṣyatāmabhīke || 7.085.01 ||

Mandala : 7

Sukta : 85

Suktam :   1



स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यवः॒ पत॑न्ति । यु॒वं ताँ इ॑न्द्रावरुणाव॒मित्रा॑न्ह॒तं परा॑चः॒ शर्वा॒ विषू॑चः ॥ ७.०८५.०२ ॥
spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti | yuvaṃ tāँ indrāvaruṇāvamitrānhataṃ parācaḥ śarvā viṣūcaḥ || 7.085.02 ||

Mandala : 7

Sukta : 85

Suktam :   2



आप॑श्चि॒द्धि स्वय॑शसः॒ सद॑स्सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः । कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हन्ति ॥ ७.०८५.०३ ॥
āpaściddhi svayaśasaḥ sadassu devīrindraṃ varuṇaṃ devatā dhuḥ | kṛṣṭīranyo dhārayati praviktā vṛtrāṇyanyo apratīni hanti || 7.085.03 ||

Mandala : 7

Sukta : 85

Suktam :   3



स सु॒क्रतु॑रृत॒चिद॑स्तु॒ होता॒ य आ॑दित्य॒ शव॑सा वां॒ नम॑स्वान् । आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ॥ ७.०८५.०४ ॥
sa sukraturṛtacidastu hotā ya āditya śavasā vāṃ namasvān | āvavartadavase vāṃ haviṣmānasaditsa suvitāya prayasvān || 7.085.04 ||

Mandala : 7

Sukta : 85

Suktam :   4



इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०८५.०५ ॥
iyamindraṃ varuṇamaṣṭa me gīḥ prāvattoke tanaye tūtujānā | suratnāso devavītiṃ gamema yūyaṃ pāta svastibhiḥ sadā naḥ || 7.085.05 ||

Mandala : 7

Sukta : 85

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In