Rig Veda

Mandala 86

Sukta 86


This overlay will guide you through the buttons:

संस्कृत्म
A English

धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी । प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥ ७.०८६.०१ ॥
dhīrā tvasya mahinā janūṃṣi vi yastastambha rodasī cidurvī | pra nākamṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatraṃ paprathacca bhūma || 7.086.01 ||

Mandala : 7

Sukta : 86

Suktam :   1



उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि । किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥ ७.०८६.०२ ॥
uta svayā tanvā3 saṃ vade tatkadā nva1ntarvaruṇe bhuvāni | kiṃ me havyamahṛṇāno juṣeta kadā mṛळ्īkaṃ sumanā abhi khyam || 7.086.02 ||

Mandala : 7

Sukta : 86

Suktam :   2



पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् । स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥ ७.०८६.०३ ॥
pṛcche tadeno varuṇa didṛkṣūpo emi cikituṣo vipṛccham | samānaminme kavayaścidāhurayaṃ ha tubhyaṃ varuṇo hṛṇīte || 7.086.03 ||

Mandala : 7

Sukta : 86

Suktam :   3



किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम् । प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ॥ ७.०८६.०४ ॥
kimāga āsa varuṇa jyeṣṭhaṃ yatstotāraṃ jighāṃsasi sakhāyam | pra tanme voco dūळbha svadhāvo'va tvānenā namasā tura iyām || 7.086.04 ||

Mandala : 7

Sukta : 86

Suktam :   4



अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ । अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥ ७.०८६.०५ ॥
ava drugdhāni pitryā sṛjā no'va yā vayaṃ cakṛmā tanūbhiḥ | ava rājanpaśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham || 7.086.05 ||

Mandala : 7

Sukta : 86

Suktam :   5



न स स्वो दक्षो॑ वरुण॒ ध्रुतिः॒ सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः । अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥ ७.०८६.०६ ॥
na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdako acittiḥ | asti jyāyānkanīyasa upāre svapnaścanedanṛtasya prayotā || 7.086.06 ||

Mandala : 7

Sukta : 86

Suktam :   6



अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः । अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥ ७.०८६.०७ ॥
araṃ dāso na mīळ्huṣe karāṇyahaṃ devāya bhūrṇaye'nāgāḥ | acetayadacito devo aryo gṛtsaṃ rāye kavitaro junāti || 7.086.07 ||

Mandala : 7

Sukta : 86

Suktam :   7



अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु । शं नः॒ क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०८६.०८ ॥
ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaścidastu | śaṃ naḥ kṣeme śamu yoge no astu yūyaṃ pāta svastibhiḥ sadā naḥ || 7.086.08 ||

Mandala : 7

Sukta : 86

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In