Rig Veda

Mandala 87

Sukta 87


This overlay will guide you through the buttons:

संस्कृत्म
A English

रद॑त्प॒थो वरु॑णः॒ सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् । सर्गो॒ न सृ॒ष्टो अर्व॑तीरृता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥ ७.०८७.०१ ॥
radatpatho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām | sargo na sṛṣṭo arvatīrṛtāyañcakāra mahīravanīrahabhyaḥ || 7.087.01 ||

Mandala : 7

Sukta : 87

Suktam :   1



आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् । अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥ ७.०८७.०२ ॥
ātmā te vāto raja ā navīnotpaśurna bhūrṇiryavase sasavān | antarmahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi || 7.087.02 ||

Mandala : 7

Sukta : 87

Suktam :   2



परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके॑ । ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑राः॒ प्रचे॑तसो॒ य इ॒षय॑न्त॒ मन्म॑ ॥ ७.०८७.०३ ॥
pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke | ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma || 7.087.03 ||

Mandala : 7

Sukta : 87

Suktam :   3



उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति । वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥ ७.०८७.०४ ॥
uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti | vidvānpadasya guhyā na vocadyugāya vipra uparāya śikṣan || 7.087.04 ||

Mandala : 7

Sukta : 87

Suktam :   4



ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः । गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं॑ शु॒भे कम् ॥ ७.०८७.०५ ॥
tisro dyāvo nihitā antarasmintisro bhūmīruparāḥ ṣaḍvidhānāḥ | gṛtso rājā varuṇaścakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam || 7.087.05 ||

Mandala : 7

Sukta : 87

Suktam :   5



अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् । ग॒म्भी॒रशं॑सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥ ७.०८७.०६ ॥
ava sindhuṃ varuṇo dyauriva sthāddrapso na śveto mṛgastuviṣmān | gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā || 7.087.06 ||

Mandala : 7

Sukta : 87

Suktam :   6



यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः । अनु॑ व्र॒तान्यदि॑तेरृ॒धन्तो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०८७.०७ ॥
yo mṛळyāti cakruṣe cidāgo vayaṃ syāma varuṇe anāgāḥ | anu vratānyaditerṛdhanto yūyaṃ pāta svastibhiḥ sadā naḥ || 7.087.07 ||

Mandala : 7

Sukta : 87

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In