Rig Veda

Mandala 88

Sukta 88


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व । य ई॑म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हन्त॑म् ॥ ७.०८८.०१ ॥
pra śundhyuvaṃ varuṇāya preṣṭhāṃ matiṃ vasiṣṭha mīळ्huṣe bharasva | ya īmarvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇaṃ bṛhantam || 7.088.01 ||

Mandala : 7

Sukta : 88

Suktam :   1



अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि । स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥ ७.०८८.०२ ॥
adhā nvasya saṃdṛśaṃ jaganvānagneranīkaṃ varuṇasya maṃsi | sva1ryadaśmannadhipā u andho'bhi mā vapurdṛśaye ninīyāt || 7.088.02 ||

Mandala : 7

Sukta : 88

Suktam :   2



आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया॑व॒ मध्य॑म् । अधि॒ यद॒पां स्नुभि॒श्चरा॑व॒ प्र प्रे॒ङ्ख ई॑ङ्खयावहै शु॒भे कम् ॥ ७.०८८.०३ ॥
ā yadruhāva varuṇaśca nāvaṃ pra yatsamudramīrayāva madhyam | adhi yadapāṃ snubhiścarāva pra preṅkha īṅkhayāvahai śubhe kam || 7.088.03 ||

Mandala : 7

Sukta : 88

Suktam :   3



वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः । स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ॥ ७.०८८.०४ ॥
vasiṣṭhaṃ ha varuṇo nāvyādhādṛṣiṃ cakāra svapā mahobhiḥ | stotāraṃ vipraḥ sudinatve ahnāṃ yānnu dyāvastatananyāduṣāsaḥ || 7.088.04 ||

Mandala : 7

Sukta : 88

Suktam :   4



क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् । बृ॒हन्तं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥ ७.०८८.०५ ॥
kva1 tyāni nau sakhyā babhūvuḥ sacāvahe yadavṛkaṃ purā cit | bṛhantaṃ mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te || 7.088.05 ||

Mandala : 7

Sukta : 88

Suktam :   5



य आ॒पिर्नित्यो॑ वरुण प्रि॒यः सन्त्वामागां॑सि कृ॒णव॒त्सखा॑ ते । मा त॒ एन॑स्वन्तो यक्षिन्भुजेम य॒न्धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू॑थम् ॥ ७.०८८.०६ ॥
ya āpirnityo varuṇa priyaḥ santvāmāgāṃsi kṛṇavatsakhā te | mā ta enasvanto yakṣinbhujema yandhi ṣmā vipraḥ stuvate varūtham || 7.088.06 ||

Mandala : 7

Sukta : 88

Suktam :   6



ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् । अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०८८.०७ ॥
dhruvāsu tvāsu kṣitiṣu kṣiyanto vya1smatpāśaṃ varuṇo mumocat | avo vanvānā aditerupasthādyūyaṃ pāta svastibhiḥ sadā naḥ || 7.088.07 ||

Mandala : 7

Sukta : 88

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In