Rig Veda

Mandala 89

Sukta 89


This overlay will guide you through the buttons:

संस्कृत्म
A English

मो षु व॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं ग॑मम् । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥ ७.०८९.०१ ॥
mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājannahaṃ gamam | mṛळ्ā sukṣatra mṛळya || 7.089.01 ||

Mandala : 7

Sukta : 89

Suktam :   1



यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो अ॑द्रिवः । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥ ७.०८९.०२ ॥
yademi prasphuranniva dṛtirna dhmāto adrivaḥ | mṛळ्ā sukṣatra mṛळya || 7.089.02 ||

Mandala : 7

Sukta : 89

Suktam :   2



क्रत्वः॑ समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥ ७.०८९.०३ ॥
kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce | mṛळ्ā sukṣatra mṛळya || 7.089.03 ||

Mandala : 7

Sukta : 89

Suktam :   3



अ॒पां मध्ये॑ तस्थि॒वांसं॒ तृष्णा॑विदज्जरि॒तार॑म् । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥ ७.०८९.०४ ॥
apāṃ madhye tasthivāṃsaṃ tṛṣṇāvidajjaritāram | mṛळ्ā sukṣatra mṛळya || 7.089.04 ||

Mandala : 7

Sukta : 89

Suktam :   4



यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥ ७.०८९.०५ ॥
yatkiṃ cedaṃ varuṇa daivye jane'bhidrohaṃ manuṣyā3ścarāmasi | acittī yattava dharmā yuyopima mā nastasmādenaso deva rīriṣaḥ || 7.089.05 ||

Mandala : 7

Sukta : 89

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In