Rig Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ म॒न्द्रः क॒वित॑मः पाव॒कः । दधा॑ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥ ७.००९.०१ ॥
abodhi jāra uṣasāmupasthāddhotā mandraḥ kavitamaḥ pāvakaḥ | dadhāti ketumubhayasya jantorhavyā deveṣu draviṇaṃ sukṛtsu || 7.009.01 ||

Mandala : 7

Sukta : 9

Suktam :   1



स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः । होता॑ म॒न्द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणा॑म् ॥ ७.००९.०२ ॥
sa sukraturyo vi duraḥ paṇīnāṃ punāno arkaṃ purubhojasaṃ naḥ | hotā mandro viśāṃ damūnāstirastamo dadṛśe rāmyāṇām || 7.009.02 ||

Mandala : 7

Sukta : 9

Suktam :   2



अमू॑रः क॒विरदि॑तिर्वि॒वस्वा॑न्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ । चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॒॑ आ वि॑वेश ॥ ७.००९.०३ ॥
amūraḥ kaviraditirvivasvānsusaṃsanmitro atithiḥ śivo naḥ | citrabhānuruṣasāṃ bhātyagre'pāṃ garbhaḥ prasva1 ā viveśa || 7.009.03 ||

Mandala : 7

Sukta : 9

Suktam :   3



ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः । सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धन्त ॥ ७.००९.०४ ॥
īळ्enyo vo manuṣo yugeṣu samanagā aśucajjātavedāḥ | susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānaṃ budhanta || 7.009.04 ||

Mandala : 7

Sukta : 9

Suktam :   4



अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥ ७.००९.०५ ॥
agne yāhi dūtyaṃ1 mā riṣaṇyo devāँ acchā brahmakṛtā gaṇena | sarasvatīṃ maruto aśvināpo yakṣi devānratnadheyāya viśvān || 7.009.05 ||

Mandala : 7

Sukta : 9

Suktam :   5



त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू॑थं ह॒न्यक्षि॑ रा॒ये पुरं॑धिम् । पु॒रु॒णी॒था जा॑तवेदो जरस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.००९.०६ ॥
tvāmagne samidhāno vasiṣṭho jarūthaṃ hanyakṣi rāye puraṃdhim | puruṇīthā jātavedo jarasva yūyaṃ pāta svastibhiḥ sadā naḥ || 7.009.06 ||

Mandala : 7

Sukta : 9

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In