Rig Veda

Mandala 90

Sukta 90


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑ । वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥ ७.०९०.०१ ॥
pra vīrayā śucayo dadrire vāmadhvaryubhirmadhumantaḥ sutāsaḥ | vaha vāyo niyuto yāhyacchā pibā sutasyāndhaso madāya || 7.090.01 ||

Mandala : 7

Sukta : 90

Suktam :   1



ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो । कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥ ७.०९०.०२ ॥
īśānāya prahutiṃ yasta ānaṭ chuciṃ somaṃ śucipāstubhyaṃ vāyo | kṛṇoṣi taṃ martyeṣu praśastaṃ jātojāto jāyate vājyasya || 7.090.02 ||

Mandala : 7

Sukta : 90

Suktam :   2



रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥ ७.०९०.०३ ॥
rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam | adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke || 7.090.03 ||

Mandala : 7

Sukta : 90

Suktam :   3



उ॒च्छन्नु॒षसः॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः । गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ॥ ७.०९०.०४ ॥
ucchannuṣasaḥ sudinā ariprā uru jyotirvividurdīdhyānāḥ | gavyaṃ cidūrvamuśijo vi vavrusteṣāmanu pradivaḥ sasrurāpaḥ || 7.090.04 ||

Mandala : 7

Sukta : 90

Suktam :   4



ते स॒त्येन॒ मन॑सा॒ दीध्या॑नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहन्ति । इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्षः॑ सचन्ते ॥ ७.०९०.०५ ॥
te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti | indravāyū vīravāhaṃ rathaṃ vāmīśānayorabhi pṛkṣaḥ sacante || 7.090.05 ||

Mandala : 7

Sukta : 90

Suktam :   5



ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः । इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥ ७.०९०.०६ ॥
īśānāso ye dadhate svarṇo gobhiraśvebhirvasubhirhiraṇyaiḥ | indravāyū sūrayo viśvamāyurarvadbhirvīraiḥ pṛtanāsu sahyuḥ || 7.090.06 ||

Mandala : 7

Sukta : 90

Suktam :   6



अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः । वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०९०.०७ ॥
arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhirvasiṣṭhāḥ | vājayantaḥ svavase huvema yūyaṃ pāta svastibhiḥ sadā naḥ || 7.090.07 ||

Mandala : 7

Sukta : 90

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In