Rig Veda

Mandala 92

Sukta 92


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥ ७.०९२.०१ ॥
ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra | upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyam || 7.092.01 ||

Mandala : 7

Sukta : 92

Suktam :   1



प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा॑य वा॒यवे॒ पिब॑ध्यै । प्र यद्वां॒ मध्वो॑ अग्रि॒यं भर॑न्त्यध्व॒र्यवो॑ देव॒यन्तः॒ शची॑भिः ॥ ७.०९२.०२ ॥
pra sotā jīro adhvareṣvasthātsomamindrāya vāyave pibadhyai | pra yadvāṃ madhvo agriyaṃ bharantyadhvaryavo devayantaḥ śacībhiḥ || 7.092.02 ||

Mandala : 7

Sukta : 92

Suktam :   2



प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑ ॥ ७.०९२.०३ ॥
pra yābhiryāsi dāśvāṃsamacchā niyudbhirvāyaviṣṭaye duroṇe | ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyamaśvyaṃ ca rādhaḥ || 7.092.03 ||

Mandala : 7

Sukta : 92

Suktam :   3



ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः । घ्नन्तो॑ वृ॒त्राणि॑ सू॒रिभिः॑ ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥ ७.०९२.०४ ॥
ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ | ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhiramitrān || 7.092.04 ||

Mandala : 7

Sukta : 92

Suktam :   4



आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०९२.०५ ॥
ā no niyudbhiḥ śatinībhiradhvaraṃ sahasriṇībhirupa yāhi yajñam | vāyo asminsavane mādayasva yūyaṃ pāta svastibhiḥ sadā naḥ || 7.092.05 ||

Mandala : 7

Sukta : 92

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In