Rig Veda

Mandala 94

Sukta 94


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः । अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥ ७.०९४.०१ ॥
iyaṃ vāmasya manmana indrāgnī pūrvyastutiḥ | abhrādvṛṣṭirivājani || 7.094.01 ||

Mandala : 7

Sukta : 94

Suktam :   1



श‍ृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिरः॑ । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥ ७.०९४.०२ ॥
śa‍्ṛṇutaṃ jariturhavamindrāgnī vanataṃ giraḥ | īśānā pipyataṃ dhiyaḥ || 7.094.02 ||

Mandala : 7

Sukta : 94

Suktam :   2



मा पा॑प॒त्वाय॑ नो न॒रेन्द्रा॑ग्नी॒ माभिश॑स्तये । मा नो॑ रीरधतं नि॒दे ॥ ७.०९४.०३ ॥
mā pāpatvāya no narendrāgnī mābhiśastaye | mā no rīradhataṃ nide || 7.094.03 ||

Mandala : 7

Sukta : 94

Suktam :   3



इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे । धि॒या धेना॑ अव॒स्यवः॑ ॥ ७.०९४.०४ ॥
indre agnā namo bṛhatsuvṛktimerayāmahe | dhiyā dhenā avasyavaḥ || 7.094.04 ||

Mandala : 7

Sukta : 94

Suktam :   4



ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ । स॒बाधो॒ वाज॑सातये ॥ ७.०९४.०५ ॥
tā hi śaśvanta īळta itthā viprāsa ūtaye | sabādho vājasātaye || 7.094.05 ||

Mandala : 7

Sukta : 94

Suktam :   5



ता वां॑ गी॒र्भिर्वि॑प॒न्यवः॒ प्रय॑स्वन्तो हवामहे । मे॒धसा॑ता सनि॒ष्यवः॑ ॥ ७.०९४.०६ ॥
tā vāṃ gīrbhirvipanyavaḥ prayasvanto havāmahe | medhasātā saniṣyavaḥ || 7.094.06 ||

Mandala : 7

Sukta : 94

Suktam :   6



इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा । मा नो॑ दुः॒शंस॑ ईशत ॥ ७.०९४.०७ ॥
indrāgnī avasā gatamasmabhyaṃ carṣaṇīsahā | mā no duḥśaṃsa īśata || 7.094.07 ||

Mandala : 7

Sukta : 94

Suktam :   7



मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥ ७.०९४.०८ ॥
mā kasya no araruṣo dhūrtiḥ praṇaṅmartyasya | indrāgnī śarma yacchatam || 7.094.08 ||

Mandala : 7

Sukta : 94

Suktam :   8



गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे । इन्द्रा॑ग्नी॒ तद्व॑नेमहि ॥ ७.०९४.०९ ॥
gomaddhiraṇyavadvasu yadvāmaśvāvadīmahe | indrāgnī tadvanemahi || 7.094.09 ||

Mandala : 7

Sukta : 94

Suktam :   9



यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः । सप्ती॑वन्ता सप॒र्यवः॑ ॥ ७.०९४.१० ॥
yatsoma ā sute nara indrāgnī ajohavuḥ | saptīvantā saparyavaḥ || 7.094.10 ||

Mandala : 7

Sukta : 94

Suktam :   10



उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा । आ॒ङ्गू॒षैरा॒विवा॑सतः ॥ ७.०९४.११ ॥
ukthebhirvṛtrahantamā yā mandānā cidā girā | āṅgūṣairāvivāsataḥ || 7.094.11 ||

Mandala : 7

Sukta : 94

Suktam :   11



ताविद्दुः॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन॑म् । आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ॥ ७.०९४.१२ ॥
tāvidduḥśaṃsaṃ martyaṃ durvidvāṃsaṃ rakṣasvinam | ābhogaṃ hanmanā hatamudadhiṃ hanmanā hatam || 7.094.12 ||

Mandala : 7

Sukta : 94

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In