Rig Veda

Mandala 96

Sukta 96


This overlay will guide you through the buttons:

संस्कृत्म
A English

बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीना॑म् । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥ ७.०९६.०१ ॥
bṛhadu gāyiṣe vaco'suryā nadīnām | sarasvatīminmahayā suvṛktibhiḥ stomairvasiṣṭha rodasī || 7.096.01 ||

Mandala : 7

Sukta : 96

Suktam :   1



उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ । सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोना॑म् ॥ ७.०९६.०२ ॥
ubhe yatte mahinā śubhre andhasī adhikṣiyanti pūravaḥ | sā no bodhyavitrī marutsakhā coda rādho maghonām || 7.096.02 ||

Mandala : 7

Sukta : 96

Suktam :   2



भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती । गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥ ७.०९६.०३ ॥
bhadramidbhadrā kṛṇavatsarasvatyakavārī cetati vājinīvatī | gṛṇānā jamadagnivatstuvānā ca vasiṣṭhavat || 7.096.03 ||

Mandala : 7

Sukta : 96

Suktam :   3



ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः । सर॑स्वन्तं हवामहे ॥ ७.०९६.०४ ॥
janīyanto nvagravaḥ putrīyantaḥ sudānavaḥ | sarasvantaṃ havāmahe || 7.096.04 ||

Mandala : 7

Sukta : 96

Suktam :   4



ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेभि॑र्नोऽवि॒ता भ॑व ॥ ७.०९६.०५ ॥
ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ | tebhirno'vitā bhava || 7.096.05 ||

Mandala : 7

Sukta : 96

Suktam :   5



पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥ ७.०९६.०६ ॥
pīpivāṃsaṃ sarasvataḥ stanaṃ yo viśvadarśataḥ | bhakṣīmahi prajāmiṣam || 7.096.06 ||

Mandala : 7

Sukta : 96

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In