Rig Veda

Mandala 97

Sukta 97


This overlay will guide you through the buttons:

संस्कृत्म
A English

य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । इन्द्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥ ७.०९७.०१ ॥
yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti | indrāya yatra savanāni sunve gamanmadāya prathamaṃ vayaśca || 7.097.01 ||

Mandala : 7

Sukta : 97

Suktam :   1



आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः । यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ॥ ७.०९७.०२ ॥
ā daivyā vṛṇīmahe'vāṃsi bṛhaspatirno maha ā sakhāyaḥ | yathā bhavema mīळ्huṣe anāgā yo no dātā parāvataḥ piteva || 7.097.02 ||

Mandala : 7

Sukta : 97

Suktam :   2



तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे । इन्द्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥ ७.०९७.०३ ॥
tamu jyeṣṭhaṃ namasā havirbhiḥ suśevaṃ brahmaṇaspatiṃ gṛṇīṣe | indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā || 7.097.03 ||

Mandala : 7

Sukta : 97

Suktam :   3



स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ । कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥ ७.०९७.०४ ॥
sa ā no yoniṃ sadatu preṣṭho bṛhaspatirviśvavāro yo asti | kāmo rāyaḥ suvīryasya taṃ dātparṣanno ati saścato ariṣṭān || 7.097.04 ||

Mandala : 7

Sukta : 97

Suktam :   4



तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे धा॑सुर॒मृता॑सः पुरा॒जाः । शुचि॑क्रन्दं यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणं॑ हुवेम ॥ ७.०९७.०५ ॥
tamā no arkamamṛtāya juṣṭamime dhāsuramṛtāsaḥ purājāḥ | śucikrandaṃ yajataṃ pastyānāṃ bṛhaspatimanarvāṇaṃ huvema || 7.097.05 ||

Mandala : 7

Sukta : 97

Suktam :   5



तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहन्ति । सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥ ७.०९७.०६ ॥
taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti | sahaścidyasya nīlavatsadhasthaṃ nabho na rūpamaruṣaṃ vasānāḥ || 7.097.06 ||

Mandala : 7

Sukta : 97

Suktam :   6



स हि शुचिः॑ श॒तप॑त्रः॒ स शु॒न्ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः । बृह॒स्पतिः॒ स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥ ७.०९७.०७ ॥
sa hi śuciḥ śatapatraḥ sa śundhyurhiraṇyavāśīriṣiraḥ svarṣāḥ | bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ || 7.097.07 ||

Mandala : 7

Sukta : 97

Suktam :   7



दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा । द॒क्षाय्या॑य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥ ७.०९७.०८ ॥
devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhaturmahitvā | dakṣāyyāya dakṣatā sakhāyaḥ karadbrahmaṇe sutarā sugādhā || 7.097.08 ||

Mandala : 7

Sukta : 97

Suktam :   8



इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥ ७.०९७.०९ ॥
iyaṃ vāṃ brahmaṇaspate suvṛktirbrahmendrāya vajriṇe akāri | aviṣṭaṃ dhiyo jigṛtaṃ puraṃdhīrjajastamaryo vanuṣāmarātīḥ || 7.097.09 ||

Mandala : 7

Sukta : 97

Suktam :   9



बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०९७.१० ॥
bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya | dhattaṃ rayiṃ stuvate kīraye cidyūyaṃ pāta svastibhiḥ sadā naḥ || 7.097.10 ||

Mandala : 7

Sukta : 97

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In