Rig Veda

Mandala 98

Sukta 98


This overlay will guide you through the buttons:

संस्कृत्म
A English

अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् । गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥ ७.०९८.०१ ॥
adhvaryavo'ruṇaṃ dugdhamaṃśuṃ juhotana vṛṣabhāya kṣitīnām | gaurādvedīyāँ avapānamindro viśvāhedyāti sutasomamicchan || 7.098.01 ||

Mandala : 7

Sukta : 98

Suktam :   1



यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि । उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥ ७.०९८.०२ ॥
yaddadhiṣe pradivi cārvannaṃ divedive pītimidasya vakṣi | uta hṛdota manasā juṣāṇa uśannindra prasthitānpāhi somān || 7.098.02 ||

Mandala : 7

Sukta : 98

Suktam :   2



ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच । एन्द्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥ ७.०९८.०३ ॥
jajñānaḥ somaṃ sahase papātha pra te mātā mahimānamuvāca | endra paprāthorva1ntarikṣaṃ yudhā devebhyo varivaścakartha || 7.098.03 ||

Mandala : 7

Sukta : 98

Suktam :   3



यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान् । यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥ ७.०९८.०४ ॥
yadyodhayā mahato manyamānānsākṣāma tānbāhubhiḥ śāśadānān | yadvā nṛbhirvṛta indrābhiyudhyāstaṃ tvayājiṃ sauśravasaṃ jayema || 7.098.04 ||

Mandala : 7

Sukta : 98

Suktam :   4



प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ । य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ॥ ७.०९८.०५ ॥
prendrasya vocaṃ prathamā kṛtāni pra nūtanā maghavā yā cakāra | yadedadevīrasahiṣṭa māyā athābhavatkevalaḥ somo asya || 7.098.05 ||

Mandala : 7

Sukta : 98

Suktam :   5



तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥ ७.०९८.०६ ॥
tavedaṃ viśvamabhitaḥ paśavyaṃ1 yatpaśyasi cakṣasā sūryasya | gavāmasi gopatireka indra bhakṣīmahi te prayatasya vasvaḥ || 7.098.06 ||

Mandala : 7

Sukta : 98

Suktam :   6



बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०९८.०७ ॥
bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya | dhattaṃ rayiṃ stuvate kīraye cidyūyaṃ pāta svastibhiḥ sadā naḥ || 7.098.07 ||

Mandala : 7

Sukta : 98

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In