Rig Veda

Mandala 99

Sukta 99


This overlay will guide you through the buttons:

संस्कृत्म
A English

प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥ ७.०९९.०१ ॥
paro mātrayā tanvā vṛdhāna na te mahitvamanvaśnuvanti | ubhe te vidma rajasī pṛthivyā viṣṇo deva tvaṃ paramasya vitse || 7.099.01 ||

Mandala : 7

Sukta : 99

Suktam :   1



न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप । उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥ ७.०९९.०२ ॥
na te viṣṇo jāyamāno na jāto deva mahimnaḥ paramantamāpa | udastabhnā nākamṛṣvaṃ bṛhantaṃ dādhartha prācīṃ kakubhaṃ pṛthivyāḥ || 7.099.02 ||

Mandala : 7

Sukta : 99

Suktam :   2



इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या । व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ॥ ७.०९९.०३ ॥
irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā | vyastabhnā rodasī viṣṇavete dādhartha pṛthivīmabhito mayūkhaiḥ || 7.099.03 ||

Mandala : 7

Sukta : 99

Suktam :   3



उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् । दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥ ७.०९९.०४ ॥
uruṃ yajñāya cakrathuru lokaṃ janayantā sūryamuṣāsamagnim | dāsasya cidvṛṣaśiprasya māyā jaghnathurnarā pṛtanājyeṣu || 7.099.04 ||

Mandala : 7

Sukta : 99

Suktam :   4



इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥ ७.०९९.०५ ॥
indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam | śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apratyasurasya vīrān || 7.099.05 ||

Mandala : 7

Sukta : 99

Suktam :   5



इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो॑रुक्र॒मा त॒वसा॑ व॒र्धय॑न्ती । र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विन्द्र ॥ ७.०९९.०६ ॥
iyaṃ manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī | rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatamiṣo vṛjaneṣvindra || 7.099.06 ||

Mandala : 7

Sukta : 99

Suktam :   6



वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०९९.०७ ॥
vaṣaṭ te viṣṇavāsa ā kṛṇomi tanme juṣasva śipiviṣṭa havyam | vardhantu tvā suṣṭutayo giro me yūyaṃ pāta svastibhiḥ sadā naḥ || 7.099.07 ||

Mandala : 7

Sukta : 99

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In