Rig Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः । यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥ ८.०१०.०१ ॥
yatstho dīrghaprasadmani yadvādo rocane divaḥ | yadvā samudre adhyākṛte gṛhe'ta ā yātamaśvinā || 8.010.01 ||

Mandala : 8

Sukta : 10

Suktam :   1



यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् । बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥ ८.०१०.०२ ॥
yadvā yajñaṃ manave sammimikṣathurevetkāṇvasya bodhatam | bṛhaspatiṃ viśvāndevāँ ahaṃ huva indrāviṣṇū aśvināvāśuheṣasā || 8.010.02 ||

Mandala : 8

Sukta : 10

Suktam :   2



त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता । ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥ ८.०१०.०३ ॥
tyā nva1śvinā huve sudaṃsasā gṛbhe kṛtā | yayorasti pra ṇaḥ sakhyaṃ deveṣvadhyāpyam || 8.010.03 ||

Mandala : 8

Sukta : 10

Suktam :   3



ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रयः॑ । ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥ ८.०१०.०४ ॥
yayoradhi pra yajñā asūre santi sūrayaḥ | tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṃ madhu || 8.010.04 ||

Mandala : 8

Sukta : 10

Suktam :   4



यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू । यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥ ८.०१०.०५ ॥
yadadyāśvināvapāgyatprākstho vājinīvasū | yaddruhyavyanavi turvaśe yadau huve vāmatha mā gatam || 8.010.05 ||

Mandala : 8

Sukta : 10

Suktam :   5



यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ । यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥ ८.०१०.०६ ॥
yadantarikṣe patathaḥ purubhujā yadveme rodasī anu | yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā || 8.010.06 ||

Mandala : 8

Sukta : 10

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In