Rig Veda

Mandala 100

Sukta 100


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति प॒श्चात् । य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥ ८.१००.०१ ॥
ayaṃ ta emi tanvā purastādviśve devā abhi mā yanti paścāt | yadā mahyaṃ dīdharo bhāgamindrādinmayā kṛṇavo vīryāṇi || 8.100.01 ||

Mandala : 8

Sukta : 100

Suktam :   1



दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ । अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥ ८.१००.०२ ॥
dadhāmi te madhuno bhakṣamagre hitaste bhāgaḥ suto astu somaḥ | asaśca tvaṃ dakṣiṇataḥ sakhā me'dhā vṛtrāṇi jaṅghanāva bhūri || 8.100.02 ||

Mandala : 8

Sukta : 100

Suktam :   2



प्र सु स्तोमं॑ भरत वाज॒यन्त॒ इन्द्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ । नेन्द्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥ ८.१००.०३ ॥
pra su stomaṃ bharata vājayanta indrāya satyaṃ yadi satyamasti | nendro astīti nema u tva āha ka īṃ dadarśa kamabhi ṣṭavāma || 8.100.03 ||

Mandala : 8

Sukta : 100

Suktam :   3



अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना । ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ॥ ८.१००.०४ ॥
ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā | ṛtasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi || 8.100.04 ||

Mandala : 8

Sukta : 100

Suktam :   4



आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्य॒ँ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे । मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒ सखा॑यः ॥ ८.१००.०५ ॥
ā yanmā venā aruhannṛtasyaँ ekamāsīnaṃ haryatasya pṛṣṭhe | manaścinme hṛda ā pratyavocadacikradañchiśumantaḥ sakhāyaḥ || 8.100.05 ||

Mandala : 8

Sukta : 100

Suktam :   5



विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते । पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥ ८.१००.०६ ॥
viśvettā te savaneṣu pravācyā yā cakartha maghavannindra sunvate | pārāvataṃ yatpurusambhṛtaṃ vasvapāvṛṇoḥ śarabhāya ṛṣibandhave || 8.100.06 ||

Mandala : 8

Sukta : 100

Suktam :   6



प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् । नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥ ८.१००.०७ ॥
pra nūnaṃ dhāvatā pṛthaṅneha yo vo avāvarīt | ni ṣīṃ vṛtrasya marmaṇi vajramindro apīpatat || 8.100.07 ||

Mandala : 8

Sukta : 100

Suktam :   7



मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् । दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥ ८.१००.०८ ॥
manojavā ayamāna āyasīmataratpuram | divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat || 8.100.08 ||

Mandala : 8

Sukta : 100

Suktam :   8



स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः । भर॑न्त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिम् ॥ ८.१००.०९ ॥
samudre antaḥ śayata udnā vajro abhīvṛtaḥ | bharantyasmai saṃyataḥ puraḥprasravaṇā balim || 8.100.09 ||

Mandala : 8

Sukta : 100

Suktam :   9



यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥ ८.१००.१० ॥
yadvāgvadantyavicetanāni rāṣṭrī devānāṃ niṣasāda mandrā | catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ paramaṃ jagāma || 8.100.10 ||

Mandala : 8

Sukta : 100

Suktam :   10



दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ ८.१००.११ ॥
devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti | sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupa suṣṭutaitu || 8.100.11 ||

Mandala : 8

Sukta : 100

Suktam :   11



सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ । हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥ ८.१००.१२ ॥
sakhe viṣṇo vitaraṃ vi kramasva dyaurdehi lokaṃ vajrāya viṣkabhe | hanāva vṛtraṃ riṇacāva sindhūnindrasya yantu prasave visṛṣṭāḥ || 8.100.12 ||

Mandala : 8

Sukta : 100

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In