Rig Veda

Mandala 101

Sukta 101


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये । यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥ ८.१०१.०१ ॥
ṛdhagitthā sa martyaḥ śaśame devatātaye | yo nūnaṃ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye || 8.101.01 ||

Mandala : 8

Sukta : 101

Suktam :   1



वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा । ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥ ८.१०१.०२ ॥
varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā | tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ || 8.101.02 ||

Mandala : 8

Sukta : 101

Suktam :   2



प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् । अयः॑शीर्षा॒ मदे॑रघुः ॥ ८.१०१.०३ ॥
pra yo vāṃ mitrāvaruṇājiro dūto adravat | ayaḥśīrṣā maderaghuḥ || 8.101.03 ||

Mandala : 8

Sukta : 101

Suktam :   3



न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते । तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥ ८.१०१.०४ ॥
na yaḥ sampṛcche na punarhavītave na saṃvādāya ramate | tasmānno adya samṛteruruṣyataṃ bāhubhyāṃ na uruṣyatam || 8.101.04 ||

Mandala : 8

Sukta : 101

Suktam :   4



प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो । व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥ ८.१०१.०५ ॥
pra mitrāya prāryamṇe sacathyamṛtāvaso | varūthyaṃ1 varuṇe chandyaṃ vacaḥ stotraṃ rājasu gāyata || 8.101.05 ||

Mandala : 8

Sukta : 101

Suktam :   5



ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णाम् । ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥ ८.१०१.०६ ॥
te hinvire aruṇaṃ jenyaṃ vasvekaṃ putraṃ tisṝṇām | te dhāmānyamṛtā martyānāmadabdhā abhi cakṣate || 8.101.06 ||

Mandala : 8

Sukta : 101

Suktam :   6



आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ । उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥ ८.१०१.०७ ॥
ā me vacāṃsyudyatā dyumattamāni kartvā | ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye || 8.101.07 ||

Mandala : 8

Sukta : 101

Suktam :   7



रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू । प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥ ८.१०१.०८ ॥
rātiṃ yadvāmarakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū | prācīṃ hotrāṃ pratirantāvitaṃ narā gṛṇānā jamadagninā || 8.101.08 ||

Mandala : 8

Sukta : 101

Suktam :   8



आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः । अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥ ८.१०१.०९ ॥
ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ | antaḥ pavitra upari śrīṇāno3'yaṃ śukro ayāmi te || 8.101.09 ||

Mandala : 8

Sukta : 101

Suktam :   9



वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ । अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥ ८.१०१.१० ॥
vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye | adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram || 8.101.10 ||

Mandala : 8

Sukta : 101

Suktam :   10



बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि । म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥ ८.१०१.११ ॥
baṇmahāँ asi sūrya baळ्āditya mahāँ asi | mahaste sato mahimā panasyate'ddhā deva mahāँ asi || 8.101.11 ||

Mandala : 8

Sukta : 101

Suktam :   11



बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि । म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ ८.१०१.१२ ॥
baṭ sūrya śravasā mahāँ asi satrā deva mahāँ asi | mahnā devānāmasuryaḥ purohito vibhu jyotiradābhyam || 8.101.12 ||

Mandala : 8

Sukta : 101

Suktam :   12



इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता । चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॒॑न्तर्द॒शसु॑ बा॒हुषु॑ ॥ ८.१०१.१३ ॥
iyaṃ yā nīcyarkiṇī rūpā rohiṇyā kṛtā | citreva pratyadarśyāyatya1ntardaśasu bāhuṣu || 8.101.13 ||

Mandala : 8

Sukta : 101

Suktam :   13



प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे । बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥ ८.१०१.१४ ॥
prajā ha tisro atyāyamīyurnya1nyā arkamabhito viviśre | bṛhaddha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa || 8.101.14 ||

Mandala : 8

Sukta : 101

Suktam :   14



मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥ ८.१०१.१५ ॥
mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ | pra nu vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa || 8.101.15 ||

Mandala : 8

Sukta : 101

Suktam :   15



व॒चो॒विदं॒ वाच॑मुदी॒रय॑न्तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् । दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥ ८.१०१.१६ ॥
vacovidaṃ vācamudīrayantīṃ viśvābhirdhībhirupatiṣṭhamānām | devīṃ devebhyaḥ paryeyuṣīṃ gāmā māvṛkta martyo dabhracetāḥ || 8.101.16 ||

Mandala : 8

Sukta : 101

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In