Rig Veda

Mandala 103

Sukta 103


This overlay will guide you through the buttons:

संस्कृत्म
A English

अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः । उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ॥ ८.१०३.०१ ॥
adarśi gātuvittamo yasminvratānyādadhuḥ | upo ṣu jātamāryasya vardhanamagniṃ nakṣanta no giraḥ || 8.103.01 ||

Mandala : 8

Sukta : 103

Suktam :   1



प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ । अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥ ८.१०३.०२ ॥
pra daivodāso agnirdevāँ acchā na majmanā | anu mātaraṃ pṛthivīṃ vi vāvṛte tasthau nākasya sānavi || 8.103.02 ||

Mandala : 8

Sukta : 103

Suktam :   2



यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः । स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥ ८.१०३.०३ ॥
yasmādrejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ | sahasrasāṃ medhasātāviva tmanāgniṃ dhībhiḥ saparyata || 8.103.03 ||

Mandala : 8

Sukta : 103

Suktam :   3



प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् । स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥ ८.१०३.०४ ॥
pra yaṃ rāye ninīṣasi marto yaste vaso dāśat | sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam || 8.103.04 ||

Mandala : 8

Sukta : 103

Suktam :   4



स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ । त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥ ८.१०३.०५ ॥
sa dṛळ्he cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ | tve devatrā sadā purūvaso viśvā vāmāni dhīmahi || 8.103.05 ||

Mandala : 8

Sukta : 103

Suktam :   5



यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् । मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥ ८.१०३.०६ ॥
yo viśvā dayate vasu hotā mandro janānām | madhorna pātrā prathamānyasmai pra stomā yantyagnaye || 8.103.06 ||

Mandala : 8

Sukta : 103

Suktam :   6



अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यवः॑ । उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥ ८.१०३.०७ ॥
aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ | ubhe toke tanaye dasma viśpate parṣi rādho maghonām || 8.103.07 ||

Mandala : 8

Sukta : 103

Suktam :   7



प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे । उप॑स्तुतासो अ॒ग्नये॑ ॥ ८.१०३.०८ ॥
pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe | upastutāso agnaye || 8.103.08 ||

Mandala : 8

Sukta : 103

Suktam :   8



आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः । कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥ ८.१०३.०९ ॥
ā vaṃsate maghavā vīravadyaśaḥ samiddho dyumnyāhutaḥ | kuvinno asya sumatirnavīyasyacchā vājebhirāgamat || 8.103.09 ||

Mandala : 8

Sukta : 103

Suktam :   9



प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् । अ॒ग्निं रथा॑नां॒ यम॑म् ॥ ८.१०३.१० ॥
preṣṭhamu priyāṇāṃ stuhyāsāvātithim | agniṃ rathānāṃ yamam || 8.103.10 ||

Mandala : 8

Sukta : 103

Suktam :   10



उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति । दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥ ८.१०३.११ ॥
uditā yo niditā veditā vasvā yajñiyo vavartati | duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ || 8.103.11 ||

Mandala : 8

Sukta : 103

Suktam :   11



मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः । यः सु॒होता॑ स्वध्व॒रः ॥ ८.१०३.१२ ॥
mā no hṛṇītāmatithirvasuragniḥ purupraśasta eṣaḥ | yaḥ suhotā svadhvaraḥ || 8.103.12 ||

Mandala : 8

Sukta : 103

Suktam :   12



मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ । की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥ ८.१०३.१३ ॥
mo te riṣanye acchoktibhirvaso'gne kebhiścidevaiḥ | kīriściddhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ || 8.103.13 ||

Mandala : 8

Sukta : 103

Suktam :   13



आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये । सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥ ८.१०३.१४ ॥
āgne yāhi marutsakhā rudrebhiḥ somapītaye | sobharyā upa suṣṭutiṃ mādayasva svarṇare || 8.103.14 ||

Mandala : 8

Sukta : 103

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In