Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्यः॑ ॥ ८.०११.०१ ॥
tvamagne vratapā asi deva ā martyeṣvā | tvaṃ yajñeṣvīḍyaḥ || 8.011.01 ||

Mandala : 8

Sukta : 11

Suktam :   1



त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य । अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥ ८.०११.०२ ॥
tvamasi praśasyo vidatheṣu sahantya | agne rathīradhvarāṇām || 8.011.02 ||

Mandala : 8

Sukta : 11

Suktam :   2



स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः । अदे॑वीरग्ने॒ अरा॑तीः ॥ ८.०११.०३ ॥
sa tvamasmadapa dviṣo yuyodhi jātavedaḥ | adevīragne arātīḥ || 8.011.03 ||

Mandala : 8

Sukta : 11

Suktam :   3



अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः । नोप॑ वेषि जातवेदः ॥ ८.०११.०४ ॥
anti citsantamaha yajñaṃ martasya ripoḥ | nopa veṣi jātavedaḥ || 8.011.04 ||

Mandala : 8

Sukta : 11

Suktam :   4



मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे । विप्रा॑सो जा॒तवे॑दसः ॥ ८.०११.०५ ॥
martā amartyasya te bhūri nāma manāmahe | viprāso jātavedasaḥ || 8.011.05 ||

Mandala : 8

Sukta : 11

Suktam :   5



विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥ ८.०११.०६ ॥
vipraṃ viprāso'vase devaṃ martāsa ūtaye | agniṃ gīrbhirhavāmahe || 8.011.06 ||

Mandala : 8

Sukta : 11

Suktam :   6



आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वांका॑मया गि॒रा ॥ ८.०११.०७ ॥
ā te vatso mano yamatparamāccitsadhasthāt | agne tvāṃkāmayā girā || 8.011.07 ||

Mandala : 8

Sukta : 11

Suktam :   7



पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः । स॒मत्सु॑ त्वा हवामहे ॥ ८.०११.०८ ॥
purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ | samatsu tvā havāmahe || 8.011.08 ||

Mandala : 8

Sukta : 11

Suktam :   8



स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् ॥ ८.०११.०९ ॥
samatsvagnimavase vājayanto havāmahe | vājeṣu citrarādhasam || 8.011.09 ||

Mandala : 8

Sukta : 11

Suktam :   9



प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ । स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥ ८.०११.१० ॥
pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi | svāṃ cāgne tanvaṃ piprayasvāsmabhyaṃ ca saubhagamā yajasva || 8.011.10 ||

Mandala : 8

Sukta : 11

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In