Rig Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

य इ॑न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति । येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥ ८.०१२.०१ ॥
ya indra somapātamo madaḥ śaviṣṭha cetati | yenā haṃsi nya1triṇaṃ tamīmahe || 8.012.01 ||

Mandala : 8

Sukta : 12

Suktam :   1



येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् । येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥ ८.०१२.०२ ॥
yenā daśagvamadhriguṃ vepayantaṃ svarṇaram | yenā samudramāvithā tamīmahe || 8.012.02 ||

Mandala : 8

Sukta : 12

Suktam :   2



येन॒ सिन्धुं॑ म॒हीर॒पो रथा॑ँ इव प्रचो॒दयः॑ । पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥ ८.०१२.०३ ॥
yena sindhuṃ mahīrapo rathāँ iva pracodayaḥ | panthāmṛtasya yātave tamīmahe || 8.012.03 ||

Mandala : 8

Sukta : 12

Suktam :   3



इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः । येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥ ८.०१२.०४ ॥
imaṃ stomamabhiṣṭaye ghṛtaṃ na pūtamadrivaḥ | yenā nu sadya ojasā vavakṣitha || 8.012.04 ||

Mandala : 8

Sukta : 12

Suktam :   4



इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते । इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥ ८.०१२.०५ ॥
imaṃ juṣasva girvaṇaḥ samudra iva pinvate | indra viśvābhirūtibhirvavakṣitha || 8.012.05 ||

Mandala : 8

Sukta : 12

Suktam :   5



यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे । दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥ ८.०१२.०६ ॥
yo no devaḥ parāvataḥ sakhitvanāya māmahe | divo na vṛṣṭiṃ prathayanvavakṣitha || 8.012.06 ||

Mandala : 8

Sukta : 12

Suktam :   6



व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः । यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥ ८.०१२.०७ ॥
vavakṣurasya ketavo uta vajro gabhastyoḥ | yatsūryo na rodasī avardhayat || 8.012.07 ||

Mandala : 8

Sukta : 12

Suktam :   7



यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघः॑ । आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे ॥ ८.०१२.०८ ॥
yadi pravṛddha satpate sahasraṃ mahiṣāँ aghaḥ | āditta indriyaṃ mahi pra vāvṛdhe || 8.012.08 ||

Mandala : 8

Sukta : 12

Suktam :   8



इन्द्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति । अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥ ८.०१२.०९ ॥
indraḥ sūryasya raśmibhirnyarśasānamoṣati | agnirvaneva sāsahiḥ pra vāvṛdhe || 8.012.09 ||

Mandala : 8

Sukta : 12

Suktam :   9



इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी । स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥ ८.०१२.१० ॥
iyaṃ ta ṛtviyāvatī dhītireti navīyasī | saparyantī purupriyā mimīta it || 8.012.10 ||

Mandala : 8

Sukta : 12

Suktam :   10



गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् । स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥ ८.०१२.११ ॥
garbho yajñasya devayuḥ kratuṃ punīta ānuṣak | stomairindrasya vāvṛdhe mimīta it || 8.012.11 ||

Mandala : 8

Sukta : 12

Suktam :   11



स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्रः॒ सोम॑स्य पी॒तये॑ । प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥ ८.०१२.१२ ॥
sanirmitrasya papratha indraḥ somasya pītaye | prācī vāśīva sunvate mimīta it || 8.012.12 ||

Mandala : 8

Sukta : 12

Suktam :   12



यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यवः॑ । घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥ ८.०१२.१३ ॥
yaṃ viprā ukthavāhaso'bhipramandurāyavaḥ | ghṛtaṃ na pipya āsanyṛtasya yat || 8.012.13 ||

Mandala : 8

Sukta : 12

Suktam :   13



उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिन्द्रा॑य जीजनत् । पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥ ८.०१२.१४ ॥
uta svarāje aditiḥ stomamindrāya jījanat | purupraśastamūtaya ṛtasya yat || 8.012.14 ||

Mandala : 8

Sukta : 12

Suktam :   14



अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये । न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥ ८.०१२.१५ ॥
abhi vahnaya ūtaye'nūṣata praśastaye | na deva vivratā harī ṛtasya yat || 8.012.15 ||

Mandala : 8

Sukta : 12

Suktam :   15



यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये । यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥ ८.०१२.१६ ॥
yatsomamindra viṣṇavi yadvā gha trita āptye | yadvā marutsu mandase samindubhiḥ || 8.012.16 ||

Mandala : 8

Sukta : 12

Suktam :   16



यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से । अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥ ८.०१२.१७ ॥
yadvā śakra parāvati samudre adhi mandase | asmākamitsute raṇā samindubhiḥ || 8.012.17 ||

Mandala : 8

Sukta : 12

Suktam :   17



यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते । उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥ ८.०१२.१८ ॥
yadvāsi sunvato vṛdho yajamānasya satpate | ukthe vā yasya raṇyasi samindubhiḥ || 8.012.18 ||

Mandala : 8

Sukta : 12

Suktam :   18



दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ । अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥ ८.०१२.१९ ॥
devaṃdevaṃ vo'vasa indramindraṃ gṛṇīṣaṇi | adhā yajñāya turvaṇe vyānaśuḥ || 8.012.19 ||

Mandala : 8

Sukta : 12

Suktam :   19



य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् । होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः ॥ ८.०१२.२० ॥
yajñebhiryajñavāhasaṃ somebhiḥ somapātamam | hotrābhirindraṃ vāvṛdhurvyānaśuḥ || 8.012.20 ||

Mandala : 8

Sukta : 12

Suktam :   20



म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः । विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥ ८.०१२.२१ ॥
mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ | viśvā vasūni dāśuṣe vyānaśuḥ || 8.012.21 ||

Mandala : 8

Sukta : 12

Suktam :   21



इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः । इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से ॥ ८.०१२.२२ ॥
indraṃ vṛtrāya hantave devāso dadhire puraḥ | indraṃ vāṇīranūṣatā samojase || 8.012.22 ||

Mandala : 8

Sukta : 12

Suktam :   22



म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् । अ॒र्कैर॒भि प्र णो॑नुमः॒ समोज॑से ॥ ८.०१२.२३ ॥
mahāntaṃ mahinā vayaṃ stomebhirhavanaśrutam | arkairabhi pra ṇonumaḥ samojase || 8.012.23 ||

Mandala : 8

Sukta : 12

Suktam :   23



न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् । अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥ ८.०१२.२४ ॥
na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam | amādidasya titviṣe samojasaḥ || 8.012.24 ||

Mandala : 8

Sukta : 12

Suktam :   24



यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥ ८.०१२.२५ ॥
yadindra pṛtanājye devāstvā dadhire puraḥ | āditte haryatā harī vavakṣatuḥ || 8.012.25 ||

Mandala : 8

Sukta : 12

Suktam :   25



य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥ ८.०१२.२६ ॥
yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinnavadhīḥ | āditte haryatā harī vavakṣatuḥ || 8.012.26 ||

Mandala : 8

Sukta : 12

Suktam :   26



य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥ ८.०१२.२७ ॥
yadā te viṣṇurojasā trīṇi padā vicakrame | āditte haryatā harī vavakṣatuḥ || 8.012.27 ||

Mandala : 8

Sukta : 12

Suktam :   27



य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे । आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥ ८.०१२.२८ ॥
yadā te haryatā harī vāvṛdhāte divedive | āditte viśvā bhuvanāni yemire || 8.012.28 ||

Mandala : 8

Sukta : 12

Suktam :   28



य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे । आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥ ८.०१२.२९ ॥
yadā te mārutīrviśastubhyamindra niyemire | āditte viśvā bhuvanāni yemire || 8.012.29 ||

Mandala : 8

Sukta : 12

Suktam :   29



य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः । आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥ ८.०१२.३० ॥
yadā sūryamamuṃ divi śukraṃ jyotiradhārayaḥ | āditte viśvā bhuvanāni yemire || 8.012.30 ||

Mandala : 8

Sukta : 12

Suktam :   30



इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ । जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥ ८.०१२.३१ ॥
imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ | jāmiṃ padeva pipratīṃ prādhvare || 8.012.31 ||

Mandala : 8

Sukta : 12

Suktam :   31



यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् । नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥ ८.०१२.३२ ॥
yadasya dhāmani priye samīcīnāso asvaran | nābhā yajñasya dohanā prādhvare || 8.012.32 ||

Mandala : 8

Sukta : 12

Suktam :   32



सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः । होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥ ८.०१२.३३ ॥
suvīryaṃ svaśvyaṃ sugavyamindra daddhi naḥ | hoteva pūrvacittaye prādhvare || 8.012.33 ||

Mandala : 8

Sukta : 12

Suktam :   33


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In