Rig Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् । स्तो॒ता मे॒ गोष॑खा स्यात् ॥ ८.०१४.०१ ॥
yadindrāhaṃ yathā tvamīśīya vasva eka it | stotā me goṣakhā syāt || 8.014.01 ||

Mandala : 8

Sukta : 14

Suktam :   1



शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ । यद॒हं गोप॑तिः॒ स्याम् ॥ ८.०१४.०२ ॥
śikṣeyamasmai ditseyaṃ śacīpate manīṣiṇe | yadahaṃ gopatiḥ syām || 8.014.02 ||

Mandala : 8

Sukta : 14

Suktam :   2



धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते । गामश्वं॑ पि॒प्युषी॑ दुहे ॥ ८.०१४.०३ ॥
dhenuṣṭa indra sūnṛtā yajamānāya sunvate | gāmaśvaṃ pipyuṣī duhe || 8.014.03 ||

Mandala : 8

Sukta : 14

Suktam :   3



न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ । यद्दित्स॑सि स्तु॒तो म॒घम् ॥ ८.०१४.०४ ॥
na te vartāsti rādhasa indra devo na martyaḥ | yadditsasi stuto magham || 8.014.04 ||

Mandala : 8

Sukta : 14

Suktam :   4



य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् । च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥ ८.०१४.०५ ॥
yajña indramavardhayadyadbhūmiṃ vyavartayat | cakrāṇa opaśaṃ divi || 8.014.05 ||

Mandala : 8

Sukta : 14

Suktam :   5



वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ । ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥ ८.०१४.०६ ॥
vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ | ūtimindrā vṛṇīmahe || 8.014.06 ||

Mandala : 8

Sukta : 14

Suktam :   6



व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना । इन्द्रो॒ यदभि॑नद्व॒लम् ॥ ८.०१४.०७ ॥
vya1ntarikṣamatiranmade somasya rocanā | indro yadabhinadvalam || 8.014.07 ||

Mandala : 8

Sukta : 14

Suktam :   7



उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः । अ॒र्वाञ्चं॑ नुनुदे व॒लम् ॥ ८.०१४.०८ ॥
udgā ājadaṅgirobhya āviṣkṛṇvanguhā satīḥ | arvāñcaṃ nunude valam || 8.014.08 ||

Mandala : 8

Sukta : 14

Suktam :   8



इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च । स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥ ८.०१४.०९ ॥
indreṇa rocanā divo dṛळ्hāni dṛṃhitāni ca | sthirāṇi na parāṇude || 8.014.09 ||

Mandala : 8

Sukta : 14

Suktam :   9



अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते । वि ते॒ मदा॑ अराजिषुः ॥ ८.०१४.१० ॥
apāmūrmirmadanniva stoma indrājirāyate | vi te madā arājiṣuḥ || 8.014.10 ||

Mandala : 8

Sukta : 14

Suktam :   10



त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः । स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥ ८.०१४.११ ॥
tvaṃ hi stomavardhana indrāsyukthavardhanaḥ | stotṝṇāmuta bhadrakṛt || 8.014.11 ||

Mandala : 8

Sukta : 14

Suktam :   11



इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः । उप॑ य॒ज्ञं सु॒राध॑सम् ॥ ८.०१४.१२ ॥
indramitkeśinā harī somapeyāya vakṣataḥ | upa yajñaṃ surādhasam || 8.014.12 ||

Mandala : 8

Sukta : 14

Suktam :   12



अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः । विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥ ८.०१४.१३ ॥
apāṃ phenena namuceḥ śira indrodavartayaḥ | viśvā yadajayaḥ spṛdhaḥ || 8.014.13 ||

Mandala : 8

Sukta : 14

Suktam :   13



मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः । अव॒ दस्यू॑ँरधूनुथाः ॥ ८.०१४.१४ ॥
māyābhirutsisṛpsata indra dyāmārurukṣataḥ | ava dasyūँradhūnuthāḥ || 8.014.14 ||

Mandala : 8

Sukta : 14

Suktam :   14



अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः । सो॒म॒पा उत्त॑रो॒ भव॑न् ॥ ८.०१४.१५ ॥
asunvāmindra saṃsadaṃ viṣūcīṃ vyanāśayaḥ | somapā uttaro bhavan || 8.014.15 ||

Mandala : 8

Sukta : 14

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In