Rig Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ । आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥ ८.०१८.०१ ॥
idaṃ ha nūnameṣāṃ sumnaṃ bhikṣeta martyaḥ | ādityānāmapūrvyaṃ savīmani || 8.018.01 ||

Mandala : 8

Sukta : 18

Suktam :   1



अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् । अद॑ब्धाः॒ सन्ति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥ ८.०१८.०२ ॥
anarvāṇo hyeṣāṃ panthā ādityānām | adabdhāḥ santi pāyavaḥ sugevṛdhaḥ || 8.018.02 ||

Mandala : 8

Sukta : 18

Suktam :   2



तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ॥ ८.०१८.०३ ॥
tatsu naḥ savitā bhago varuṇo mitro aryamā | śarma yacchantu sapratho yadīmahe || 8.018.03 ||

Mandala : 8

Sukta : 18

Suktam :   3



दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि । स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ॥ ८.०१८.०४ ॥
devebhirdevyadite'riṣṭabharmannā gahi | smatsūribhiḥ purupriye suśarmabhiḥ || 8.018.04 ||

Mandala : 8

Sukta : 18

Suktam :   4



ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे । अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥ ८.०१८.०५ ॥
te hi putrāso aditervidurdveṣāṃsi yotave | aṃhościdurucakrayo'nehasaḥ || 8.018.05 ||

Mandala : 8

Sukta : 18

Suktam :   5



अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः । अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥ ८.०१८.०६ ॥
aditirno divā paśumaditirnaktamadvayāḥ | aditiḥ pātvaṃhasaḥ sadāvṛdhā || 8.018.06 ||

Mandala : 8

Sukta : 18

Suktam :   6



उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥ ८.०१८.०७ ॥
uta syā no divā matiraditirūtyā gamat | sā śaṃtāti mayaskaradapa sridhaḥ || 8.018.07 ||

Mandala : 8

Sukta : 18

Suktam :   7



उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ । यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥ ८.०१८.०८ ॥
uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā | yuyuyātāmito rapo apa sridhaḥ || 8.018.08 ||

Mandala : 8

Sukta : 18

Suktam :   8



शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ । शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥ ८.०१८.०९ ॥
śamagniragnibhiḥ karacchaṃ nastapatu sūryaḥ | śaṃ vāto vātvarapā apa sridhaḥ || 8.018.09 ||

Mandala : 8

Sukta : 18

Suktam :   9



अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् । आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥ ८.०१८.१० ॥
apāmīvāmapa sridhamapa sedhata durmatim | ādityāso yuyotanā no aṃhasaḥ || 8.018.10 ||

Mandala : 8

Sukta : 18

Suktam :   10



यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् । ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥ ८.०१८.११ ॥
yuyotā śarumasmadāँ ādityāsa utāmatim | ṛdhagdveṣaḥ kṛṇuta viśvavedasaḥ || 8.018.11 ||

Mandala : 8

Sukta : 18

Suktam :   11



तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति । एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥ ८.०१८.१२ ॥
tatsu naḥ śarma yacchatādityā yanmumocati | enasvantaṃ cidenasaḥ sudānavaḥ || 8.018.12 ||

Mandala : 8

Sukta : 18

Suktam :   12



यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ । स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥ ८.०१८.१३ ॥
yo naḥ kaścidririkṣati rakṣastvena martyaḥ | svaiḥ ṣa evai ririṣīṣṭa yurjanaḥ || 8.018.13 ||

Mandala : 8

Sukta : 18

Suktam :   13



समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं॑ रि॒पुम् । यो अ॑स्म॒त्रा दु॒र्हणा॑वा॒ँ उप॑ द्व॒युः ॥ ८.०१८.१४ ॥
samittamaghamaśnavadduḥśaṃsaṃ martyaṃ ripum | yo asmatrā durhaṇāvāँ upa dvayuḥ || 8.018.14 ||

Mandala : 8

Sukta : 18

Suktam :   14



पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् । उप॑ द्व॒युं चाद्व॑युं च वसवः ॥ ८.०१८.१५ ॥
pākatrā sthana devā hṛtsu jānītha martyam | upa dvayuṃ cādvayuṃ ca vasavaḥ || 8.018.15 ||

Mandala : 8

Sukta : 18

Suktam :   15



आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे । द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥ ८.०१८.१६ ॥
ā śarma parvatānāmotāpāṃ vṛṇīmahe | dyāvākṣāmāre asmadrapaskṛtam || 8.018.16 ||

Mandala : 8

Sukta : 18

Suktam :   16



ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः । अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥ ८.०१८.१७ ॥
te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ | ati viśvāni duritā pipartana || 8.018.17 ||

Mandala : 8

Sukta : 18

Suktam :   17



तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ । आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥ ८.०१८.१८ ॥
tuce tanāya tatsu no drāghīya āyurjīvase | ādityāsaḥ sumahasaḥ kṛṇotana || 8.018.18 ||

Mandala : 8

Sukta : 18

Suktam :   18



य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ । यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥ ८.०१८.१९ ॥
yajño hīळ्o vo antara ādityā asti mṛळta | yuṣme idvo api ṣmasi sajātye || 8.018.19 ||

Mandala : 8

Sukta : 18

Suktam :   19



बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ । मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥ ८.०१८.२० ॥
bṛhadvarūthaṃ marutāṃ devaṃ trātāramaśvinā | mitramīmahe varuṇaṃ svastaye || 8.018.20 ||

Mandala : 8

Sukta : 18

Suktam :   20



अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् । त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥ ८.०१८.२१ ॥
aneho mitrāryamannṛvadvaruṇa śaṃsyam | trivarūthaṃ maruto yanta naśchardiḥ || 8.018.21 ||

Mandala : 8

Sukta : 18

Suktam :   21



ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ । प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥ ८.०१८.२२ ॥
ye ciddhi mṛtyubandhava ādityā manavaḥ smasi | pra sū na āyurjīvase tiretana || 8.018.22 ||

Mandala : 8

Sukta : 18

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In